한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य स्थायि आकर्षणं तस्य बहुमुख्यतायां निहितम् अस्ति । आत्मीयसमागमेषु वा भव्योत्सवेषु वा आनन्दितः भवतु, जीवनस्य क्षणानाम् कालातीतम् संगतिं प्रददाति । मद्यनिर्माणं स्वयं एकः जटिलः कलारूपः अस्ति, परम्परां नवीनतायाः सह मिश्रणं करोति यतः प्रत्येकं विन्टेज् एकं अद्वितीयं चरित्रं गृह्णाति । इदं विद्यमानस्य मद्यस्य विविधश्रेण्यां प्रतिबिम्बितम् अस्ति: वृद्धस्य बोर्डो-नगरस्य सुरुचिपूर्ण-स्वरस्य आरभ्य नव-विमोचितस्य पिनोट्-नॉयर्-इत्यस्य ताजग-ताङ्ग-पर्यन्तं, प्रत्येकस्य तालुस्य कृते मद्यः अस्ति
मद्यस्य कालयात्रा मानव-इतिहासस्य अनिर्वचनीयं चिह्नं त्यक्तवती अस्ति । प्रमाणानि सूचयन्ति यत् चीनदेशः, ग्रीसदेशः इत्यादयः प्रारम्भिकाः सभ्यताः शताब्दपूर्वमेव द्राक्षाफलस्य कृषिं कुर्वन्ति स्म, पेयस्य शिल्पं च कुर्वन्ति स्म । आधुनिकमद्यनिर्माणं परिष्कृतविधिनाम् अभिमानं करोति, तस्य हृदयं फलं द्रवकलायां परिणमयितुं विनम्रप्रक्रियायां मूलभूतं वर्तते ।
मद्यसंस्कृतेः वैश्वीकरणेन अपि तस्याः स्थायिविरासतां योगदानं कृतम् अस्ति । विश्वस्य मद्यप्रदेशेषु विशिष्टानि परिचयानि विकसितानि सन्ति, तेषां मद्यपदार्थाः स्थानीयमृत्तिका, जलवायुः, पारम्परिकप्रथाः च प्रतिबिम्बयन्ति । परिणामः अस्ति यत् स्वादानाम् एकः वैश्विकः टेपेस्ट्री अस्ति यः रसिकान् आकस्मिकपानकर्तृन् च निरन्तरं मन्यते।
प्राचीनमूलात् आधुनिकचमत्कारपर्यन्तं : १.
मद्यस्य इतिहासः केवलं काचस्य आनन्दं प्राप्तुं दूरं गच्छति । सामाजिकसंरचनानां, अर्थव्यवस्थानां, सभ्यतानां च स्वरूपनिर्माणे मद्यनिर्माणस्य महती भूमिका अस्ति । प्राचीनरोमनसाम्राज्यस्य समारोहेषु, सार्वजनिकसमागमेषु च मद्यस्य उपयोगात् आरभ्य सम्पूर्णे यूरोपे मद्यनिर्माणस्य शताब्दशः परम्परापर्यन्तं, अस्य पेयस्य प्रभावः इतिहासे प्रतिध्वनितुं शक्नोति
आधुनिकजगत् मद्यं सांस्कृतिकप्रतीकरूपेण आलिंगितवान्, तस्य स्थायिलोकप्रियतां वैश्विकमान्यतां च योगदानं दत्तवान् । मद्यस्य उपयोगः प्रायः सामाजिकसम्बन्धस्य उत्प्रेरकरूपेण भवति, साझीकृतानुभवानाम् उत्सवानां च परितः जनान् एकत्र आनयति । आकस्मिकसमागमात् औपचारिकभोजनपर्यन्तं मद्यं एतेषु क्षणेषु सौन्दर्यं समृद्धिं च योजयति, तान् विशेषानुष्ठानेषु परिणमयति ।
मद्यस्य स्थायिप्रभावः : १.
पेयस्य एव आनन्दात् परं मद्यः शताब्दशः प्रेरणास्य, कलात्मकव्यञ्जनस्य च स्रोतः अस्ति । कलाकाराः स्वकार्य्ये मद्यस्य विषयरूपेण उपयोगं कृतवन्तः, तस्य जीवन्तं वर्णं समृद्धं बनावटं च अनन्तदृश्यसाहित्यसन्दर्भान् प्रदाति । साहित्ये, संगीते, कलायां च वाइनस्य स्थायि उपस्थितिः मानवसंस्कृतौ तस्य गहनं प्रभावं प्रदर्शयति ।
यथा यथा वयं २१ शताब्द्यां अग्रे गच्छामः तथा तथा मद्यस्य जगत् निरन्तरं विकसितं भवति, अनुकूलनं च भवति । मद्यनिर्माण-प्रविधिषु आधुनिक-नवीनताः निरन्तरं सीमां धक्कायन्ति, पारम्परिक-शिल्प-कौशलस्य समर्थनं कुर्वन् नूतनानां विविधतानां, स्वादानाम् च परिचयं कुर्वन्ति । नवीनतायाः परम्परायाः च एषः मिश्रणः एव मद्यम् एतावत् आकर्षकं करोति – अस्माकं भविष्यस्य आकारं ददाति स्म, अस्माकं अतीतेन सह सम्बद्धतां प्राप्तुं तस्य शक्तिः इति प्रमाणम् |.