गृहम्‌
लोलकस्य शक्तिः सामाजिकगतिविज्ञानस्य अध्ययनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकारस्य आकांक्षा मौलिकः, तथैव शक्तिप्रतिपादनस्य आवेगः अपि । परिवारेषु व्यक्तिगतसङ्घर्षात् आरभ्य अन्तर्राष्ट्रीयस्तरस्य राजनैतिकयुद्धपर्यन्तं एषा धक्का-कर्षण-गतिशीलता अस्माकं जीवनस्य अनेकपक्षं नियन्त्रयति |. परन्तु एतादृशीनां जटिलगतिशीलतानां कथं मार्गदर्शनं कुर्मः ? कथं वयं नियन्त्रणस्य आवश्यकतायाः परस्परसम्मानस्य आवश्यकतायाः च सन्तुलनं कर्तुं शक्नुमः?

उदाहरणार्थं "बलस्य" वर्धमानं घटनां परिभाषागुणरूपेण गृह्यताम् । एतेन आधुनिकसमाजस्य प्रत्येकं पक्षं व्याप्तम् अस्ति, येन एतादृशं वातावरणं निर्मितम् यत्र शक्तिः केवलं साधनं न अपितु निहितं गुणं भवति । स्वश्रेष्ठतां समर्थयन्तः स्वघोषितनेतृणां उदये वयं तस्य साक्षिणः पश्यामः, अस्माकं समुदायानाम् अन्तः विभिन्नसमूहानां मध्ये वर्धमानेषु तनावेषु च तस्य प्रतिबिम्बं पश्यामः

शिक्षायाः क्षेत्रं गृह्यताम् – यत्र युगपुरातनसंरचनाभिः गतिशीलं तथापि जटिलव्यवस्थायाः स्थानं दत्तम् यस्य उद्देश्यं समीक्षात्मकचिन्तनं, सहकार्यं, नेतृत्वकौशलं च पोषयितुं वर्तते। परस्परविरोधिनां विचारधाराणां मार्गदर्शनाय, सहानुभूतिम् पोषयितुं, भविष्यस्य आव्हानानां कृते युवानां मनः सज्जीकर्तुं च वातावरणम् अस्ति। तथापि एषा एव जटिलता आन्तरिकविग्रहं प्रेरयितुं शक्नोति, छात्रान् सत्तासङ्घर्षस्य निष्क्रियविषयेषु परिणमयितुं शक्नोति ।

अस्माकं सामाजिकसंरचनानां अन्तः एतत् निहितं तनावं कथं सम्बोधयामः इति प्रश्नः सर्वोपरि अस्ति। अस्माभिः विशुद्धप्रतिद्वन्द्वात्मकगतिशीलतायाः परं गत्वा अवगमनसहकार्ययोः उपरि बलं दत्तं गतिशीलतां गन्तव्यम् । एतत् प्राप्तुं अस्माभिः न्यायः, समानता, परस्परं सम्मानः च इति सिद्धान्ताः आलिंगितव्याः ।

एतासां प्रचलितशक्तिगतिशीलतानां आव्हानं कर्तुं अस्माकं सर्वेषां व्यक्तिगतदायित्वम् अस्ति। वर्चस्वस्य छायातः बहिः गत्वा यथार्थसहानुभूतिम् आलिंग्य वयं एकं समाजं निर्मातुं शक्नुमः यत्र सम्मानः, सहकार्यं, नैतिक आचरणं च प्रत्येकस्य अन्तरक्रियायाः मार्गदर्शकसिद्धान्ताः सन्ति।

अग्रे गन्तुं मार्गः सुलभः नास्ति – अस्य कृते चेतनप्रयत्नस्य आवश्यकता वर्तते, असहजवास्तविकतानां सम्मुखीकरणस्य इच्छा च आवश्यकी भवति । अस्माभिः स्वकीयान् पूर्वाग्रहान् स्वीकुर्वीत, सामाजिकशक्तिसंरचनानां आधारभूतानाम् धारणानां आव्हानं कर्तव्यं, सर्वेषां कृते अधिकं न्यायपूर्णं न्याय्यं च जगत् निर्मातुं प्रयत्नः करणीयः |. एतान् सिद्धान्तान् आलिंग्य वयं कठोरशक्तिगतिशीलतायाः शृङ्खलाभ्यः मुक्ताः भूत्वा एतादृशं समाजं संवर्धयितुं शक्नुमः यत्र सर्वेषां स्वरः श्रूयते, आदरः च भवति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन