한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महाद्वीपेषु विभिन्नेषु प्रदेशेषु संस्कृतिषु च अद्वितीयशैल्याः परम्पराश्च विकसिताः, यस्य परिणामेण स्वादानाम् अनुभवानां च विविधवर्णक्रमः प्राप्तः । cabernet sauvignon तथा merlot इत्यादीनां रक्तमद्यस्य बोल्ड-टैनिक-प्रोफाइलतः आरभ्य chardonnay तथा sauvignon blanc इत्यादीनां श्वेत-मद्यस्य नाजुकपुष्प-स्वरस्य यावत्, प्रत्येकस्य स्वादस्य कृते विकल्पानां विशालः सरणी अस्ति
इतिहासे मद्यनिर्माणविधिनाम् विकासस्य परिणामः अस्ति यत् शैल्याः उल्लेखनीयपरिधिः अभवत्, प्रत्येकं एकं विशिष्टं चरित्रं प्रददाति यत् स्वयमेव प्रशंसितुं शक्यते अथवा विभिन्नैः पाककलाविनोदैः सह युग्मितं कर्तुं शक्यते मद्यस्य जगत् जटिलं बहुपक्षीयं च भवति, ओकस्य वृद्धत्वस्य सूक्ष्मसूक्ष्मताभ्यः आरभ्य शर्करास्तरस्य अम्लतायाः च मध्ये जटिलनृत्यपर्यन्तं - सर्वं प्रत्येकस्य शीशकस्य अद्वितीयकथायाः योगदानं ददाति
मद्यस्य काचस्य यात्रा केवलं सेवनक्रियायाः परं गच्छति; संबन्धस्य, परम्परायाः, उत्सवस्य च भावः उद्दीपयति । अस्य इतिहासस्य शिल्पस्य च विषये ज्ञानं कथां च पीढयः प्रसारयन्ति इति दृष्ट्वा अस्मान् कालान्तरे परिवहनं कर्तुं क्षमता अस्ति । मित्रैः सह सरलं टोस्टं साझां कृत्वा वा एकान्ते आत्मीयक्षणस्य आनन्दं लभते वा, मद्यं अस्मान् जीवनस्य क्षणानाम् विरामं, चिन्तनं, प्रशंसा च कर्तुं आमन्त्रयति।
प्राचीनरोमनसंस्कारात् आरभ्य आधुनिककालस्य सामाजिकसमागमपर्यन्तं मद्यस्य प्रभावः अनिर्वचनीयः अस्ति । कला, साहित्यं, वास्तुकला च प्रभावितं कृत्वा विभिन्नसंस्कृतीषु अस्य महत्त्वपूर्णाः भूमिकाः निर्वहन्ति । धार्मिकसमारोहेषु विवाहेषु च एतत् आचर्यते, शक्तिधनस्य प्रतीकरूपेण कार्यं करोति, ऐतिहासिकघटनानां अभिन्नं भागं च भवति
मद्यस्य सांस्कृतिकं महत्त्वं शारीरिकक्रियाभ्यः परं विस्तृतं भवति; साझीकृतमानवतायाः भावः उद्दीपयति। एकः मद्यस्य गिलासः, यः पुस्तिकानां मध्ये मित्राणां परिवाराणां च मध्ये धारितः भवति, सः साझास्मृतीनां, कथानां, परम्पराणां च सेतुरूपेण कार्यं कर्तुं शक्नोति, भाषाबाधां अतिक्रम्य एकं सम्पर्कं निर्माति मानवीयसम्बन्धस्य एकीकरणशक्तेः प्रमाणं भवति, जीवनस्य सरलसुखानां प्रति अस्माकं स्थायिप्रशंसायाः स्मारकरूपेण च कार्यं करोति ।
मद्यं अस्माकं कल्पनानां ग्रहणं निरन्तरं करोति, भावानाम् उद्दीपनस्य, सृजनशीलतायाः प्रेरणायाः च क्षमतया अस्मान् मोहितं करोति च । यथा वयं उत्सवे, स्मरणे, केवलं हर्षे वा चक्षुषः उत्थापयामः, तथैव मद्यः अस्माकं जीवने यत् कालातीतम् सौन्दर्यं, स्थायि-आकर्षणं च आनयति तत् स्वीकुर्मः