गृहम्‌
ग्रामीणचीनस्य हृदये एकः तूफानः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महत्त्वाकांक्षायाः यथार्थस्य च संघर्षे एव अस्य तूफानस्य मूलं वर्तते – सुरक्षायाः प्रगतेः च कृते आकांक्षायाः मानवीयस्य भावनायाः प्रतिध्वनिः, तथापि दैवस्य परिस्थितेः च बाधाभिः सह मल्लयुद्धं कुर्वतः। चेन् क्षियाओवेन् इति नाम यत् कदाचित् आशायाः प्रतिज्ञायाः च प्रतिनिधित्वं करोति स्म, अधुना भयस्य अनिश्चिततायाः च भारं वहति । तस्याः स्वप्नानां पतनेन सर्वेषां हृदये एकः अन्तरालः व्रणः त्यक्तः अस्ति : तस्याः पतिः यू योङ्गफाङ्गः तूफानस्य मध्ये तिष्ठति, तस्य मुखं असहायतायाः संकल्पस्य च व्यथितमिश्रणेन उत्कीर्णम् अस्ति।

यदा परिस्थितेः वास्तविकता प्रकटिता भवति तदा आख्यानं कृष्णतरं मोडं गृह्णाति। एकदा लचीलतायाः प्रतीकः चेन् जिओवेन् कानूनीप्रक्रियायाः जटिलजाले उलझितः भवति, अनिश्चितकानूनीयुद्धस्य सम्मुखीभवति यत् तस्याः जीवनं सम्पूर्णं निगलितुं धमकी ददाति ऋणभारः, अन्यायस्य छाया तेषां स्कन्धेषु गुरुः लम्बते।

निजीमहत्वाकांक्षायाः सार्वजनिककर्तव्यस्य च मध्ये संघर्षशीलाः हिताः विषयान् अधिकं जटिलं कुर्वन्ति । प्रारम्भिक-आघातात् यथा यथा रजः निवसति तथा तथा उत्तरदायित्वस्य पारदर्शितायाः च विषये प्रश्नाः केन्द्रस्थानं प्राप्नुवन्ति । किं केवलं विकासकविवादस्य विषयः आसीत् ? अस्मिन् दुःखदपरिणामे प्रमादस्य भूमिका आसीत् वा ? उत्तराणि दुर्लभानि एव तिष्ठन्ति, कानूनीशब्दकोशस्य, नौकरशाही-लालफीतायाश्च पर्दा अधः दग्धाः सन्ति ।

अस्य जटिलजालस्य हृदये यात्रा अनुत्तरितप्रश्नैः चिह्निता भवति, येन भविष्यस्य विषये अशान्तं संशयस्य भावः भवति । किं न्यायः प्रबलः भविष्यति, अथवा इतिहासः केवलं चीनस्य ग्राम्यदृश्यस्य इतिहासग्रन्थेषु संघर्षस्य पराजयस्य च अन्यकथारूपेण स्वयमेव पुनर्लेखयिष्यति? प्रत्येकं प्रश्नं पृष्टस्य अनन्तरं मौनं गुरुं लम्बते; अस्याः कथायाः पारं प्रतिध्वनितस्य मौनपीडायाः प्रमाणम्।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन