한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथा विनयशीलद्राक्षाफलेन आरभ्यते। विभिन्नरीत्या किण्वनं कृत्वा, मर्दितं फलं अस्माकं इन्द्रियाणां प्रलोभनं कुर्वन्तः विविधस्वादस्य सङ्ग्रहं ददाति, यत्र कैबेर्नेट् सौविग्नोन् इत्यादिषु शुष्कलालेषु आरभ्य पोर्ट् इत्यादि मधुरमिष्टान्नमद्यपर्यन्तं भवति मद्यनिर्माणस्य तकनीकाः विभिन्नेषु प्रदेशेषु द्राक्षाप्रकारस्य च बहुधा भिन्नाः सन्ति, येन अद्वितीयस्वादस्य सुगन्धस्य च नित्यं विकसितं जगत् भवति । सुव्यवस्थितरूपेण आनन्दितः वा, भोजनेन सह युग्मितः वा, काकटेल्-मध्ये समावेशितः वा, मद्यः अनिर्वचनीयं आकर्षणं धारयति यत् सहस्राब्दपर्यन्तं मनुष्यान् मोहितं कृतवान् अस्ति
प्राचीनसंस्कारात् आधुनिकोत्सवपर्यन्तं मद्यः अस्माकं सामूहिकचेतनायां गभीरं निहितं जातम् । अस्य ऐतिहासिकं महत्त्वं कला-साहित्यस्य, सांस्कृतिक-उत्सवस्य च सूत्रैः सह सम्बद्धं भवति, अर्थस्य, साजिशस्य च स्तराः योजयति । रोमनसाम्राज्यस्य चरमकालस्य द्राक्षा-आधारित-पेयस्य प्रति प्रीतिः, अथवा फ्रांस-दरबारस्य प्रसिद्धाः मद्यनिर्मातारः विचारयन्तु ये विन्टेज्-निर्माणं कृतवन्तः येन तेषां शिल्पस्य स्वामी इति स्थितिः ठोसरूपेण भवति स्म मद्यं सर्वदा केवलं पेयात् अधिकं आसीत्; शिल्पस्य, परम्परायाः, सांस्कृतिकविरासतां च मूर्तरूपम् अस्ति ।
किन्तु यत् यथार्थतया मद्यं केवलं पोषणात् परं क्षेत्रं प्रति उन्नतयति तत् तस्य बहुमुख्यता एव। सरलस्य पेयस्य सीमां अतिक्रम्य पाककलानिर्माणेषु प्रमुखघटकरूपेण, कविनां कृते म्यूजरूपेण, कलाकारानां कल्पनायाः कृते अपि कैनवासरूपेण परिणमति उत्तमभोजनस्य पूरकत्वेन सुकुमारस्वादात् आरभ्य सायंभोजनस्य उन्नयनं कुर्वन्तः साहसिकस्वरपर्यन्तं मद्यः अस्माकं दैनन्दिनजीवनस्य अभिन्नः भागः अभवत्
मद्यस्य आकर्षणं तस्य जटिलतायां अपि निहितम् अस्ति । मद्यनिर्माणस्य जटिलः जगत् मृदासंरचनायां, द्राक्षाक्षेत्रप्रबन्धने, व्यक्तिगतद्राक्षाजातीनां सूक्ष्मतासु अपि गहनतया गच्छति, यस्य परिणामेण स्वादानाम् एकः चकाचौंधः वर्णक्रमः भवति cabernet sauvignon इत्यस्य मृत्तिकास्वरात् आरभ्य riesling इत्यस्य सुकुमारमाधुर्यपर्यन्तं प्रत्येकस्य तालुस्य कृते एकः अद्वितीयः स्वादः अस्ति । स्वाद-प्रोफाइलस्य एतत् अन्वेषणं पीढयः यावत् मद्य-रसिकतायाः भावुक-अनुसरणं प्रेरितवान्, येन विशिष्ट-प्रदेशानां, मद्यनिर्माण-शैल्याः च उद्भवः अभवत्, ये स्थानीय-परम्पराः, टेरोर्-विशिष्ट-सूक्ष्मतां च प्रतिबिम्बयन्ति
मद्यस्य यात्रा केवलं स्वादनस्य विषये एव नास्ति; इदं विमर्शात्मकः अनुभवः यः बहुस्तरयोः विस्तारं प्राप्नोति। इतिहासेन सह सम्पर्कः, संस्कृतिः उत्सवः, स्वादप्रोफाइलस्य गभीरतायां यात्रा च अस्ति । न आश्चर्यं यत् मद्यः अस्माकं कल्पनां निरन्तरं गृह्णाति, अस्मान् परम्पराणां, कथानां, साझानुभवानाम् च समृद्धस्य टेपेस्ट्री-मध्ये गभीरतरं आकर्षयति |.