한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकान्ते आनन्दितः वा मित्रैः परिवारैः सह साझाः वा, मद्यस्य एकः गिलासः प्रायः विशेषोत्सवानां सामाजिकसमागमानाम् शोभां करोति । मद्यस्य उपस्थितिः जीवनस्य क्षणेषु समृद्धेः गभीरतायाः च स्तरं योजयति, भवेत् तत् द्राक्षाक्षेत्रे औपचारिकपरिवेशे वा केवलं आरामदायकरात्रिभोजने वा आस्वादितं भवति मद्यस्य स्थायि आकर्षणं न केवलं तस्य स्वादे अपितु तस्य ऐतिहासिकमहत्त्वे, सांस्कृतिकमहत्त्वे च वर्तते यत् पीढयः सीमां च अतिक्रमति
प्राचीनसभ्यताभ्यः आरभ्य आधुनिककालस्य उत्सवपर्यन्तं मानव-इतिहासस्य मद्यस्य भूमिका अनिर्वचनीयम् अस्ति । अस्माकं सामाजिकसंस्कारैः, धार्मिकैः अनुष्ठानैः, व्यक्तिगतक्षणैः च सह मद्यः सहस्राब्दपर्यन्तं सम्बद्धः अस्ति । प्राचीनमिस्रदेशे हथोर् देवी मद्यनिर्माणस्य समृद्धेः च सह सम्बद्धा आसीत् । रोमन्-जनाः मद्येन स्वजीवनम् आचरन्ति स्म, वाइकिङ्ग्-जनाः तु तस्य पुनर्स्थापनशक्तिं पूजयन्ति स्म । मद्यः असंख्य ऐतिहासिकघटनानां साक्षी अभवत्, संस्कृतिः, अर्थव्यवस्थाः, राजनैतिकदृश्यानि अपि आकारयति ।
परन्तु मद्यस्य आधुनिकं प्रशंसा केवलं ऐतिहासिकचक्षुषः परं गच्छति । मद्यस्य जगत् रसस्य, गन्धस्य, जटिलतायाः च अन्वेषणं प्रददाति यत् विवेकशीलानाम् तालुनां मनः निरन्तरं मन्यते । नूतनानां टेरोर्-अन्वेषणं वा प्राचीन-विन्टेज्-मध्ये गहनतां वा, प्रत्येकं घूंटं अनावरणं प्रतीक्षमाणां अद्वितीयां कथां प्रकाशयति । मद्यस्य सेवनं परितः विविधपरम्पराभिः एतत् आकर्षणं अधिकं प्रवर्धितं भवति, विविधैः व्यञ्जनैः सह मद्यस्य युग्मस्य सूक्ष्मकलातः आरभ्य आत्मीयसमागमस्य उत्सवस्य च समये साझीकृतमद्यचक्षुषः आनन्ददायकपरम्परापर्यन्तं
मद्यस्य माध्यमेन यात्रा अन्वेषणस्य, अवगमनस्य च द्वाराणि उद्घाटयति । प्रत्येकस्य शीशकस्य पृष्ठतः इतिहासः, संस्कृतिः, उत्पादनविधिः च अस्माकं दैनन्दिनजीवनात् परं विश्वस्य दर्शनं प्रददाति । मद्यः परम्परां नवीनतां च मूर्तरूपं ददाति, अतीतस्य वर्तमानस्य च मध्ये नित्यं नृत्यं प्रतिबिम्बयति यतः अस्माकं वैश्विकसमाजस्य अभिन्नः भागः निरन्तरं वर्तते।