한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यात्रा द्राक्षाफलैः आरब्धा, विभवैः विस्फोटितैः रसयुक्तैः मण्डलैः । तेषां मद्यरूपेण परिवर्तनं केवलं कीमियायाः अपेक्षया अधिकम् आसीत्; सृष्टेः क्रिया आसीत्, कलाविज्ञानस्य जटिलं नृत्यम् आसीत् । मद्यं काचस्य मध्ये गृहीतं सारम् अस्ति, रसस्य माध्यमेन कथिता कथा – कुरकुरा, हल्के श्वेतवर्णात् आरभ्य बोल्ड् रक्तपर्यन्तं यत् जटिलस्वादैः, सुगन्धैः च तालुं प्रज्वलयति
परन्तु मद्यनिर्माणस्य भौतिकक्रियायाः परं गहनतरं कलात्मकता निहितं भवति स्म: खमीरः शर्करा वा इत्यादीनां सामग्रीनां सावधानीपूर्वकं चयनं, ओक-बैरलस्य प्रभावः, प्रत्येकं विकल्पः अन्तिम-उत्पादस्य चरित्रं आकारयति प्रक्रिया जीवनस्य इव कलाविज्ञानयोः सुकुमारः सन्तुलनः अस्ति, कालस्य धैर्यस्य च माध्यमेन प्रकटितः विकासः ।
शताब्दशः एतत् द्रवचमत्कारं विश्वे असंख्यमेजयोः शोभनं कृतवान् अस्ति । औपचारिकभोजनात् आरभ्य आकस्मिकसमागमपर्यन्तं मद्यं उत्सवस्य मूर्तरूपरूपेण कार्यं करोति, भोजनं, जनान्, स्मृतयः च एकत्र आनयति । प्रत्येकं घूंटं यात्रा एव – स्वादानाम् समृद्धे टेपेस्ट्री-मध्ये गहनतां प्राप्तुं प्रत्येकेन शीशकेन कथितानां भिन्नानां कथानां अनुभवस्य च अवसरः ।
किन्तु मद्यस्य माया केवलं भोगं अतिक्रमति; परम्परायाः, धरोहरस्य, साझीकृतानुभवानाम् च विषये वदति । मद्यं सहस्राब्देभ्यः अस्माकं सांस्कृतिकवस्त्रस्य भागः अस्ति, प्राचीनरोमनभोजात् आरभ्य आधुनिककालस्य समागमपर्यन्तं उत्सवानां आकारं ददाति यत्र तस्य उपस्थितिः प्रत्येकस्मिन् अवसरे गभीरताम् समृद्धिं च योजयति।
संगीते निर्मितः एकः विरासतः:
अस्य उत्सवस्य केन्द्रे एकः महिला आसीत् – मेङ्ग लिङ्ग, यस्याः सङ्गीतस्य समर्पणं तया गायितानां स्वराणां इव गहनम् आसीत् । तस्याः यात्रायाः आरम्भात् पञ्चषष्टिः वर्षाणि व्यतीतानि, तथापि तस्याः भावना असंख्यछात्रान् प्रेरयति, तेषां कलात्मकदृष्टीनां आकारं ददाति, तेषां सङ्गीतस्य अनुरागं प्रज्वालयति च
मेङ्ग लिङ्गस्य कथा कलायाः सामर्थ्यस्य, कालस्य अतिक्रमणस्य क्षमतायाः च प्रमाणम् अस्ति । छात्रारूपेण ज्ञातानां प्रथमानां तारानाम् आरम्भात् सा सङ्गीताय समर्पितं जीवनं आलिंगितवती – उत्कृष्टतायाः अदम्यतृष्णया प्रेरिता अचञ्चलप्रतिबद्धता तस्याः शिक्षणशैली केवलं कण्ठस्थीकरणं नासीत्; तस्याः छात्राणां हृदये सङ्गीतप्रेमस्य पोषणस्य विषयः आसीत् । प्रत्येकं वचनं, प्रत्येकं स्वरं कृतं, वर्षाणां समर्पणात् अनुभवात् च संगृहीतेन प्रज्ञाभिः ओतप्रोतम् आसीत् ।
तस्याः प्रभावः मञ्चात् परं विस्तृतः आसीत्; सा स्वछात्राणां अन्तः न केवलं सङ्गीतकारिता अपितु अखण्डतायाः सहानुभूतिस्य च मूल्यानि अपि संवर्धयति स्म । तस्याः प्रहरणदृष्टेः अधः सान्त्वनां उद्देश्यं च प्राप्य एताः युवानः स्वराः प्रतिभाशालिनः कलाकाराः अभवन् – तेषां कलात्मकता मेङ्ग लिङ्गस्य तेषु अचञ्चलविश्वासस्य, तेषां क्षमतायाः च प्रतिबिम्बम् आसीत्
प्रेक्षकाणां आत्मासु गभीरं प्रतिध्वनितेन क्षणेन सायंकालस्य पराकाष्ठा अभवत् यत् “भवन्तं मामा इति आह्वयतु” इति । प्रेमस्नेहस्थानात् जातं गीतं भाषां अतिक्रम्य हृदयं संयोजयितुं सङ्गीतस्य स्थायिशक्तेः मार्मिकस्मरणरूपेण कार्यं कृतवान् मेङ्ग लिङ्गस्य शान्तप्रसादेन प्रज्ञायाश्च युक्तं हृदयस्पर्शीं प्रदर्शनं कलारूपस्य चिकित्सां, उत्थापनं, प्रेरणा च कर्तुं क्षमतायाः प्रमाणम् आसीत्
मेङ्ग लिङ्ग इत्यस्याः विरासतः निरन्तरं प्रफुल्लितः अस्ति, तस्याः भावना सङ्गीतस्य एव पटस्य अन्तः बुन्यते । सा न केवलं कलाकारानां पीढीनां आकारं दत्तवती अपितु आकांक्षिणां संगीतकारानाम् कृते प्रेरणास्य पन्थानं अपि त्यक्तवती – एतत् स्मारकं यत् सच्चा कला समर्पणं, धैर्यं, शिल्पस्य प्रति अचञ्चलप्रेमं च निहितम् अस्ति |.