गृहम्‌
द सिम्फोनी आफ् द विन: ए पोएटिक जर्नी थ्रू वाइन'स् आर्ट

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवहस्तप्रकृतियोः मध्ये अयं नृत्यः कोष्ठस्य परिधितः दूरं विस्तृतः अस्ति । मद्यः सामाजिकसमागमानाम्, आत्मीयक्षणानां च उत्प्रेरकरूपेण कार्यं करोति । कल्पयतु यत् भवन्तः समृद्धं मेरलोट्-इत्यस्य घूंटं पिबन्तः अग्निकुण्डस्य उष्ण-कान्तिं क्रकचयन्ति, अथवा भव्य-पिनोट्-नॉयर्-इत्यस्य विशेषतां प्राप्य उत्सव-रात्रौ भोजने साझां हास्यं प्रत्येकं काचः केवलं द्रवात् अधिकः अस्ति; कस्मिन् अपि अवसरे गभीरताम्, जटिलतां, उष्णतां च योजयति ।

मद्यस्य जगत् विशालं नित्यं विकसितं च भवति, प्रत्येकं तालुस्य, प्राधान्यस्य च कृते किमपि अर्पयति । इतिहासस्य, संस्कृतिस्य, व्यक्तिगतसम्बन्धस्य च सूत्रैः बुनितं टेपेस्ट्री अस्ति, यत्र द्राक्षावेलः न केवलं जीवनयापनस्य प्रदाता अपितु अस्माकं मानवीय-अनुभवस्य कथाकारः अपि भवति |.

तत्र मद्यं केवलं भोगमात्रं पश्यन्ति, अन्ये तु कलात्मक-अन्वेषणचक्षुषा पश्यन्ति । मद्यनिर्माणस्य सूक्ष्मप्रविधिभ्यः आरभ्य विशिष्टव्यञ्जनैः सह मद्यस्य युग्मीकरणस्य सुकुमारकलापर्यन्तं मद्यस्य जगत् अस्मान् स्वादेन, बनावटेन च संवादं कर्तुं आमन्त्रयति

किन्तु मद्यस्य आकर्षणं तालुतः परं विस्तृतं भवति। मद्यं कथानां विषये अस्ति – प्रत्येकेन पुटेन वयसि वर्धमानेन कुहूकुहू कृताः कथाः, अथवा तान् शिल्पं कृत्वा साझां कुर्वन्तः जनाः कथयन्ति। मद्यं अस्मान् तेषां सृष्टीनां पृष्ठतः भूमिः, इतिहासः, मानवाः च सम्मुखीभवति । बीजतः काचपर्यन्तं बेलस्य यात्रायाः चक्षुषा अस्माकं स्वजीवनस्य चिन्तनं आमन्त्रयति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन