한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं केवलं पोषणं अतिक्रम्य, समागमेषु साझां वा विशेषक्षणेषु आस्वादितं वा बहुमूल्यं सामाजिकपेयरूपेण विकसितं भवति, यत् कस्मिन् अपि अवसरे परिष्कारस्य आनन्दस्य च स्पर्शं योजयति टस्कनी-नगरस्य रोलिंग-द्राक्षाक्षेत्रेभ्यः आरभ्य बोर्डो-नगरस्य सूर्य-चुम्बित-सानुपर्यन्तं विश्वव्यापीषु संस्कृतिषु मद्यनिर्माणस्य महत्त्वपूर्णा भूमिका निरन्तरं वर्तते न्यूजीलैण्ड्देशस्य कुरकुरा सौविग्नन् ब्ल्यान्क् वा नापा उपत्यकायाः समृद्धः कैबेर्नेट् सौविग्नन् वा भवतु, प्रत्येकं घूंटं एकां अद्वितीयां कथां तस्य उत्पत्तिसम्बद्धं च अनलॉक् करोति।
इतिहासेन स्वादेन च व्याप्तः विश्वः
यथा वयं वेनिस-अन्तर्राष्ट्रीय-चलच्चित्र-महोत्सव-सदृशानां चलच्चित्र-महोत्सवानां जीवन्तं टेपेस्ट्री-मध्ये गहनतां गच्छामः, यत्र कला संस्कृतिं मिलति, तथैव जगत् अस्माकं कैनवासं भवति |. सिनेमायाः सारः एव कथानां तेषां परिवेशस्य च गहनसम्बन्धं प्रतिध्वनयति – एषा धारणा इतिहासे मद्यनिर्माणस्य जटिलनृत्येन सह प्रतिध्वनितुं शक्नोति मद्यस्य प्रत्येकं घूंटं कालस्य यात्रा अस्ति, प्रकृतेः उपहारात् यथार्थतया असाधारणं किमपि शिल्पं कर्तुं मानवीयचातुर्यस्य, अनुरागस्य च स्थायिविरासतां प्रमाणम्।
द्वितीयविश्वयुद्धोत्तरस्य यूरोपस्य पृष्ठभूमितः यहूदीवास्तुविदां जीवनस्य अन्वेषणं कृत्वा "द वाइल्ड बन्च्" इति चलच्चित्रस्य प्रकरणं गृह्यताम् । इदं दृग्गोचरं कथनं केवलं मनोरञ्जनं अतिक्रम्य प्रेक्षकाणां कृते जीवनस्य, हानिस्य, उत्थानस्य समये च लचीलापनस्य जटिलतायाः आत्मीयदृष्टिः प्रदाति एड्रियन ब्रोडी, गेल गार्शिया बर्नाल्, फेलिसिटी जोन्स इत्यादीनां मनोहरप्रदर्शनानि कष्टेन आशायाश्च परिणतस्य विश्वस्य अस्य मार्मिकयात्रायाः ईंधनं ददति।
"विवाहकथा" इतरथा हॉलीवुड्-अभिनेत्री एन्जेलिना जोली इत्यस्याः हस्ते प्रेमस्य विमोचनस्य कच्चानि भावनात्मकानि च पेचीदयः अनावरणं करोति । चलचित्रं तलाकस्य अशांतजलं अदम्यप्रामाणिकतया गहनतया गच्छति, मानवस्य स्थितिं अन्वेषयति यतः सा हानि-द्रोहयोः सम्मुखीभवति कथाकथनस्य स्थायिशक्तिः, सिनेमायाः चक्षुषा कच्चा भावाः गृहीतुं कला च एतत् प्रमाणम् अस्ति।
मद्यम् : क्षणानाम् एकः समयस्य कैप्सूलः
भवान् आकस्मिकभोजने मद्यस्य गिलासस्य घूंटं पिबति वा शान्तक्षणे विंटेज-पुटस्य स्वादनं करोति वा, एतत् कालस्य गमनस्य स्मरणं भवति – जीवनस्य क्षणिकक्षणानाम् उत्सवः, तस्य निहितसौन्दर्यस्य च मद्यस्य जगत् अस्माकं कृते अन्वेषणार्थं विशालं कैनवासं प्रददाति – विविधदृश्यानां, समृद्धानां इतिहासानां, गहनभावनानां च यात्रा। यथा चलचित्रं पर्दायां मानवीय-अनुभवस्य सारमेव गृह्णाति, तथैव मद्यः अस्मान् स्व-आत्मेषु गहनतया गन्तुं, स्मृति-अन्वेषणं, जीवनस्य टेपेस्ट्री-चिन्तनं च कर्तुं शक्नोति