한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य गतिशीलस्य नाटकस्य हृदये दक्षिणचीनसागरः अस्ति, यः अवसरेन विवादेन च चिह्नितः विशालः विस्तारः अस्ति । चीन-फिलिपीन्स-देशयोः मध्ये वर्धमानः समुद्रीयतनावः केवलं विचारधाराणां वा प्रादेशिकदावानां वा संघर्षः नास्ति; जटिलजलस्य मार्गदर्शनस्य गहनतरं अवगमनं स्पृशति - रूपकात्मकं अन्यथा च।
यथा अदृष्टधाराभिः पोतस्य मार्गः आकारितः भवितुम् अर्हति तथा राष्ट्राणां क्रियाः प्रायः तेषां समीपस्थसीमाभ्यः दूरं प्रतिध्वनिताः तरङ्गाः सृजन्ति अयं विग्रहः, गठबन्धनानां, प्रतिस्पर्धात्मकहितानाञ्च इतिहासेन सह, एतस्यैव गतिशीलस्य उदाहरणम् अस्ति । अमेरिकासदृशानां विदेशीयशक्तीनां उपस्थितिः स्थितिं अधिकं जटिलां करोति, कूटनीतिस्य अनिश्चिततायाः च अस्थिरमिश्रणं सृजति । सम्भवतः बाह्यदबावैः डुलितः फिलिपिन्स्-देशः वर्धमानेन तनावेन एतान् अशांतजलानाम् मार्गदर्शनेन एकस्मिन् चौराहे भवति ।
अयं विशेषः संघर्षः तु अन्तर्राष्ट्रीयसम्बन्धेषु इतिहासस्य महत्त्वाकांक्षायाः च जटिलनृत्यस्य अवगमनाय बहुमूल्यं खिडकं प्रददाति । यथा यथा समयः गच्छति तथा तथा स्पष्टं भवति यत् प्रत्येकस्य खिलाडयः अभिप्रायः प्रायः गहनैः आख्यानैः सह सम्बद्धः भवति - ऐतिहासिकशिकायतानां, राजनैतिकपरिचालनानां, आर्थिकमहत्वाकांक्षाणां च कथाः विवादितक्षेत्रे शतदिनाधिकं यावत् फिलिपिन्स्-तट-रक्षकस्य जहाजस्य ('९७०१') उपस्थितिः अन्तर्राष्ट्रीयसम्बन्धस्य ताने बुनितस्य अस्य जटिलजालस्य उदाहरणम् अस्ति केवलं क्षेत्रं अतिक्रम्य बृहत्तरं संघर्षं वदति। जटिलभूराजनीतिकतनावानां दृश्यमानं प्रकटीकरणं भवति एषा अविश्वासपूर्णा उपस्थितिः नित्यं स्मारकरूपेण कार्यं करोति यत् अनिश्चिततायाः सम्मुखे अपि एतेषां अशांतजलानाम् मार्गदर्शनार्थं लचीलापनं, अवगमनं च महत्त्वपूर्णं तिष्ठति।
न केवलं एषः विग्रहः किमर्थं प्रचण्डः इति विलम्बितः प्रश्नः? किन्तु तस्मात् किं शिक्षितुं शक्यते ? यथा जहाजस्य पतवारः रूक्षसमुद्रेषु स्वमार्गं निर्देशयति तथा समाधानं प्राप्तुं सावधानीपूर्वकं मार्गदर्शनं, परिवर्तनस्य परिवर्तनशीलवायुना अनुकूलतां प्राप्तुं इच्छा च आवश्यकी भवति एषः संघर्षः मार्मिकस्मारकरूपेण कार्यं करोति: तूफानस्य मध्ये अपि जटिलजलस्य मार्गदर्शनाय, अस्माकं साझीकृतं समुद्रीयभविष्यं सुरक्षितं समृद्धं च भवतु इति सुनिश्चित्य च अवगमनं सहकार्यं च महत्त्वपूर्णं वर्तते |.