한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यः शताब्दशः पोषितः अस्ति, भूमण्डलस्य प्रत्येकस्मिन् कोणे आचर्यते । द्राक्षासारात् निर्मितं किण्वितं अमृतं अस्मान् स्वादानाम् अनुभवानां च मनोहरं टेपेस्ट्रीम् अयच्छति । कैबेर्नेट् सौविग्नोन्, मेरलोट् इत्यादीनां बोल्ड रेड् इत्यस्मात् आरभ्य पिनोट् ग्रिगियो, शार्डोने इत्यादीनां नाजुकश्वेतानां यावत् प्रत्येकं मद्यं मृदासंरचनातः जलवायुस्थितिपर्यन्तं कारकैः प्रभावितं अद्वितीयं चरित्रं धारयति तथा च मद्यनिर्माणकाले प्रयुक्तैः सावधानीपूर्वकं तकनीकैः अपि प्रभावितं भवति
मद्यस्य काचस्य यात्रा केवलं भोगस्य क्रियायाः अपेक्षया दूरम् अधिका अस्ति; सांस्कृतिक-अनुभवानाम् एकस्मिन् जगति निमग्नतायाः विषयः अस्ति। रोमान्टिक-भोजन-पार्टि-मध्ये साझा-शीशी, अग्निकुण्डस्य परितः मित्राणि सङ्गृहीताः, अथवा चिन्तनस्य क्षणेषु शान्ततया स्वादनं कृतवन्तः - मद्यं अस्माकं सामूहिक-मानव-इतिहासस्य व्यक्तिगत-अन्तर्निरीक्षणस्य च मूर्त-सम्बन्धं प्रदाति |.
मद्यस्य घूंटः प्रायः विस्मृतकथानां, पुस्तिकानां मध्ये प्रचलितानां नष्टानां आख्यानानां च द्वारं भवति । कल्पयतु टस्कन्-सूर्यस्य अधः वृद्धाः प्रत्येकस्मिन् पिपासे उत्कीर्णाः कथाः, अथवा बर्गण्डी-देशस्य प्राचीन-द्राक्षाक्षेत्रेभ्यः वायुना वहन्तः कुहूः । एतानि कुहूः सम्राट्-विजेतारः, कवि-दार्शनिकानां, कलाकारानां, संगीतकारानाञ्च विषये अस्मान् वदन्ति – प्रत्येकं मानव-इतिहासस्य समृद्धस्य टेपेस्ट्री-विषये एकं प्रमाणं पिबति |.
परन्तु मद्यस्य आकर्षणं ऐतिहासिककथायाः परं विस्तृतं भवति । अस्माकं वर्तमानक्षणस्य प्रतिबिम्बम् अपि अस्ति, द्राक्षाक्षेत्रे नवीनतायाः, सृजनशीलतायाः, प्रौद्योगिकी-प्रगतेः च उत्सवः अस्ति । मद्यस्य सम्यक् काचस्य शिल्पस्य सूक्ष्मप्रक्रियायां प्रकृतेः आत्मीयबोधस्य आवश्यकता भवति, वैज्ञानिकसिद्धान्तानां कलात्मक-अन्तर्ज्ञानेन सह मिश्रणं भवति द्राक्षाफलस्य चयनात् आरभ्य विनिफिकेशनस्य, वृद्धत्वस्य च समये प्रयुक्तानि काल-सम्मानित-प्रविधिपर्यन्तं प्रत्येकं तत्त्वं अन्तिम-उत्पादस्य आकारे महत्त्वपूर्णां भूमिकां निर्वहति
विज्ञान-कलायोः मध्ये अयं जटिलः नृत्यः मद्यं केवलं जीवनयापनात् परं उन्नयति, अस्माकं अन्तः गभीरं प्रतिध्वनितस्य इन्द्रिय-अनुभवरूपेण परिणमयति एकः उत्तमः मद्यस्य गिलासः मन्दं कर्तुं, अस्माकं परिवेशस्य सूक्ष्मतां प्रशंसितुं, साझा-अनुभवैः सह अस्माकं परितः स्थापितैः सह सम्पर्कं कर्तुं च आमन्त्रणम् अस्ति ।