한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य यात्रा सहस्रवर्षेभ्यः पूर्वं आरब्धा, सभ्यताः द्राक्षाफलस्य कृषिं कुर्वन्ति स्म, तेषां पेयरूपेण परिवर्तनार्थं प्राचीनानि युक्तयः विकसितवन्तः च अद्यत्वे अयं उद्योगः निरन्तरं समृद्धः अस्ति, विश्वस्य प्रदेशाः प्रतिष्ठितद्राक्षाक्षेत्राणि, स्वमद्यस्य प्रशंसाम् अपि प्राप्नुवन्ति । आकस्मिकभोजनमेजस्थाने आनन्दितः वा परिष्कृतरूपेण प्रस्तुतः वा, मद्यं भोजनं, सङ्गतिं च वर्धयति इति अनुभवं प्रदाति ।
यदा वयं मद्यस्य जगति गहनतां गच्छामः तदा वयं तस्य ऐतिहासिकं टेपेस्ट्रीं उद्घाटयामः यत् शताब्दशः सांस्कृतिकविकासेन नवीनतायाश्च बुन्यते। मद्यस्य विकासः सरलमद्यपानात् जटिलव्यञ्जनेषु अभवत् यत् टेरोइर्, जलवायुः, मानवीयकला च प्रतिबिम्बयति । मद्यस्य यात्रा यथा समृद्धा विविधा च यथा मद्यस्य एव ।