गृहम्‌
द्राक्षाफलस्य विरासतः : स्वादानाम् संयोजनानां च विश्वम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यं केवलं मद्यपानात् अधिकम् अस्ति; इदं एकः अनुभवः यः अस्मान् इतिहासस्य, संस्कृतिस्य, किमपि स्वादिष्टं साझाकरणस्य सरलसुखस्य च माध्यमेन संयोजयति। एषः सम्बन्धः शताब्दशः पूर्वं गच्छति यतः मद्यनिर्माणकेन्द्रेषु द्राक्षाफलात् (अथवा अन्यफलात्) मद्यस्य उत्पादनस्य जटिलाः पद्धतयः विकसिताः सन्ति । कच्चामालस्य निधिपेयरूपेण परिवर्तनं सहस्राब्देभ्यः प्रचलति । एतस्याः किण्वनप्रक्रियायाः माध्यमेन खमीरः स्वस्य जादूं कृत्वा फलेषु शर्कराः मद्यरूपेण कार्बनडाय-आक्साइड् च परिवर्तयति, येन वयं जानीमः, प्रेम्णा च द्रवः निर्मीयते

प्रत्येकं पुटं स्वस्य अन्तः कथां वहति-विशिष्टचरित्रं, मृदास्थितिः, फलानां कटनसमये जलवायुः, मद्यस्य सावधानीपूर्वकं शिल्पं कुर्वतां हस्तान् अपि मनसि कृत्वा चयनितानां द्राक्षाजातीनां मध्ये बुनितः इतिहासः एतेषां कारकानाम् परिणामः अस्ति यत् मद्यस्य विशिष्टं स्वादरूपरेखां ददाति इति अद्वितीयः लक्षणसमूहः । रात्रिभोजपार्टिषु लापरवाहीपूर्वकं आनन्दितः वा, पेटूभोजनस्य पार्श्वे आस्वादितः वा, मद्यः कस्यापि अवसरस्य उन्नतिं करोति ।

घुमावस्य, सुगन्धनस्य च सरलक्रियायाः आरभ्य प्रत्येकं घूंटस्य स्वादनं यावत्, मद्यः अद्वितीयं इन्द्रिय-अनुभवं प्रददाति । पारिवारिकसमागमस्य, उत्सवस्य, मित्रैः सह शान्तक्षणस्य वा स्मृतयः उद्दीपयति । मद्यस्य जनान् एकत्र आनेतुं क्षमता अनिर्वचनीयम् अस्ति – विशेषे अवसरे एकं शीशकं साझां कर्तुं आरभ्य दैनन्दिनसंस्कारस्य भागरूपेण काचस्य आनन्दं प्राप्तुं यावत्। मद्यं भूतवर्तमानयोः सेतुः अस्ति, अस्मान् अस्माकं पूर्वजैः, परम्पराभिः, संस्कृतिभिः च सह संयोजयति, तथैव वर्तमानक्षणे जीवनस्य आनन्दस्य उत्सवं च युगपत्।

एतेषां साझानुभवानाम् माध्यमेन प्रायः पीढीसम्बद्धाः कथं भवन्ति इति ज्ञातुं रोचकम्। यथा यथा तस्याः पितामहस्य आल्मा मेटरः अभवत् तस्याः छात्रायाः कथा प्रसारिता भवति तथा तथा परम्परायाः नूतनानां पीढीनां च गहनः सम्बन्धः वयं पश्यामः। अस्मिन् सन्दर्भे शाण्डोङ्ग-आर्थिक-विश्वविद्यालये (पूर्वं शाण्डोङ्ग-वित्त-विश्वविद्यालयः इति नाम्ना प्रसिद्धे) बृहत्तर-इतिहासस्य भागः भवितुं पौत्रीयाः यात्रा अविश्वसनीयं प्रमाणम् अस्ति यत् कथं परम्परायाः विरासतः आगामिषु वर्षेषु अग्रे नेतुं शक्यते |. यथा यथा समयः गच्छति तथा तथा परम्पराः निरन्तरं कर्तुं तेषां सह सम्बद्धतां प्राप्तुं च इच्छा अस्माकं कृते किमर्थम् एतावत् महत्त्वपूर्णा भवति इति अवगन्तुं सुलभम्।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन