गृहम्‌
ताजावायुः : बहरीनस्य फुटबॉलनियतिस्य उदयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रश्ने यः दलः अस्ति : बहरीन्। अरब-खाते निहितः देशः, प्रायः बृहत्तरैः प्रतिवेशिभिः आच्छादितः, एतत् लघुराष्ट्रम् एशिया-पदकक्रीडा-इतिहासस्य एकस्याः नाटकीयकथायाः हृदये अभवत् तर्कस्य अवहेलना इव प्रतीयमानस्य मेलने आस्ट्रेलिया-विरुद्धं सम्मुखीभूय बहरीन्-देशः विश्वे नीच-८० तमे स्थाने, स्वक्षेत्रे केवलं १२ तमे स्थाने च, एतादृशं विजयं आकर्षितवान् यत् कोऽपि आगच्छन्तं न दृष्टवान्

कथायाः आरम्भः अप्रत्याशितघटनापरिवर्तनेन अभवत् । सप्ताहान् यावत् तीव्रसज्जतायाः अनन्तरं एतयोः पक्षयोः मध्ये प्रत्याशायाः आवृत्तेन वातावरणेन सह संघर्षः आरब्धः । विश्वक्रमाङ्के २४ क्रमाङ्के आस्ट्रेलिया-देशस्य सशक्तस्थानं, बहरीन-देशः च दूरस्थं ८० तमे स्थाने पश्चात् अस्ति इति द्वयोः दलयोः भारीभारः इति गण्यते स्म, परन्तु अस्मिन् दिने तेषां क्रमाङ्कनं प्रायः अमूर्तम् आसीत् स्वयं मेलनं यथा अपेक्षितं तथा प्रारब्धम् : एकः सावधानः सङ्घर्षः यत्र आस्ट्रेलिया-देशस्य वर्चस्वस्य मेलनं बहरीनस्य लचीलतायाः च अभवत् ।

यथा यथा क्रीडा प्रचलति स्म तथा तथा बहरीनदेशस्य पक्षे ज्वारस्य परिवर्तनं प्रारब्धम् । आस्ट्रेलियादेशस्य दुर्भाग्यपूर्णः क्षणः ७७ तमे मिनिट् मध्ये तेषां तारकक्रीडकः दण्डितः अभवत्, येन मेलनद्वारा प्रज्वलितुं आरब्धस्य अग्नौ इन्धनं योजितम् क्षेत्रे अतिरिक्तपुरुषः, प्रत्येकं सेकण्डे तात्कालिकतायाः भावः वर्धमानः च बहरीनदेशः ८९ तमे मिनिट् मध्ये स्वस्य उपस्थितिं ज्ञातवान् एकस्य शक्तिशालिनः प्रतिआक्रमणस्य अनन्तरं काराजी इत्यस्य निर्णायकं गोलं जातम्, येन वर्षाणां अपेक्षाः भङ्गयन् इव क्रीडाङ्गणस्य पारं आघाततरङ्गाः प्रेषिताः ।

गतिः नाटकीयरूपेण परिवर्तत, मेलने एकं मोक्षबिन्दुं चिह्नितवान्, आश्चर्यजनकस्य विक्षिप्तस्य मञ्चं च स्थापयति स्म । १-० इति स्कोरलाइनः दृढः अभवत्, येन आस्ट्रेलिया-देशस्य प्रशंसकाः भ्रमिताः अभवन्, बहरीन-देशस्य जनाः च स्वस्य असम्भाव्यविजयस्य उत्सवं कृतवन्तः । एषा विजयः न केवलं आश्चर्यजनकं विजयं चिह्नितवान् अपितु बहरीनस्य फुटबॉल-भविष्यस्य कृते नूतनयुगस्य द्वाराणि अपि उद्घाटितवती । संशयसमुद्रे दीपः अभवत्, यत् जगतः स्पर्धात्मकतमक्षेत्रेषु अपि किमपि सम्भवम् इति सिद्धं कृतवान् ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन