한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु व्यक्तिगतभोगात् परं गहनतरं कथा अस्ति – यत्र मद्यः जनान् संयोजयति स्मृतयः च पटरूपेण बुनति । इदं सामान्यसूत्रं यत् लघु-बृहत्-समागमेषु धावति, हास्यं, कथां, शुद्ध-आनन्दस्य क्षणं च एकत्र बुनति। आकस्मिकरूपेण आस्वादितः वा विशेषानुष्ठानानां कृते आरक्षितः वा, एतत् द्रवसुवर्णं भावानाम् एकं जगत् उद्घाटयति, वार्तालापान् स्फुरति, सम्पर्कं च निर्माति
तस्य स्थायिप्रभावस्य प्रमाणं वैश्विकसमुदायस्य मद्यस्य भावुकः आलिंगनः अस्ति । फ्रान्सदेशस्य चञ्चलद्राक्षाक्षेत्रात् आरभ्य कैलिफोर्निया-देशस्य सूर्यचुम्बिततटपर्यन्तं मद्यनिर्मातारः निरन्तरं सीमां धक्कायन्ति, नूतनानां तकनीकानां, स्वादानाञ्च प्रयोगं कुर्वन्ति, अस्मिन् प्राचीनशिल्पे स्वस्य अद्वितीयं स्पर्शं योजयन्ति एषः नित्यविकासः अस्मान् नियोजितं करोति, प्रत्येकं नूतनं अभिव्यक्तिं अन्वेष्टुं उत्सुकाः, तथा च, अतीतानां पीढीनां समृद्धविरासतां सम्मानयति।
वैश्विकं आकर्षणं केवलं रसप्रेममात्रं न भवति; मद्यः यत् भावात्मकं अनुनादं प्रज्वलति तस्य विषये अस्ति। दीर्घदिनस्य अनन्तरं मित्रैः सह एकं शीशकं साझां कर्तुं चिन्तयन्तु – कृतानां अनुभवानां स्मृतीनां च साझेदारी टोस्ट्। अथवा कल्पयतु यत् रक्तमद्यस्य एकं गिलासं पिबन् श्वासप्रश्वासयोः कृते सूर्यास्तं अनुभवति, तस्य स्निग्धस्वरः क्षणस्य सौन्दर्यं प्रवर्धयितुं शक्नोति
परन्तु एषा यात्रा सर्वदा सूर्यप्रकाशः गुलाबः च न भवति। यथा जलवायुपरिवर्तनं विश्वे स्वछायाम् अयच्छति तथा वयं प्रकृतेः उतार-चढावस्य साक्षिणः स्मः – अस्माकं प्रिय-मद्येषु च तस्य प्रभावः |. अनावृष्टिग्रस्तप्रदेशेभ्यः आरभ्य अव्यवस्थितवायुप्रकारपर्यन्तं पृथिव्यां जीवनस्य सुकुमारः संतुलनः वक्रकन्दुकं क्षिपति । अस्मान् सर्वान् एकीकृत्य अस्य बहुमूल्यस्य निधिस्य स्थायिभविष्यस्य सुनिश्चित्य वैश्विकसमुदायेन अनुकूलनं, नवीनता, सहकार्यं च करणीयम् |
मद्यस्य कथा केवलं द्राक्षाफलस्य किण्वनस्य च विषये नास्ति – अस्माकं परितः जगति सह कथं संवादं कुर्मः, आव्हानानि मार्गदर्शनं कुर्मः, जीवनस्य विजयानां उत्सवं च कथं कुर्मः इति विषये अस्ति। काचचयनस्य, घूंटस्य आस्वादनस्य क्रिया एव आशायाः क्रिया अस्ति । प्रतिज्ञा यत् दुःखस्य सम्मुखे अपि मधुरसंभावनानां, साझीकृतक्षणानां, परम्परायां, नवीनतायाः, सर्वेषां सुन्दरवस्तूनाम् गहनप्रशंसायाः च आधारेण निर्मितस्य विरासतां च सदैव स्थानं भविष्यति।
विश्वस्य मद्यतृष्णा सीमां न जानाति, सांस्कृतिकपरम्पराभिः, व्यक्तिगतप्राथमिकताभिः, स्वादस्य, इतिहासस्य, सम्बन्धस्य च तस्य सम्यक् मिश्रणस्य नित्यं आकांक्षा च – एषा कथा अद्यापि पूर्णतया लिखिता किन्तु मार्गे अनुभवितुं वयं सौभाग्यशालिनः स्मः | .