गृहम्‌
मद्यस्य गुप्तः विश्वः : स्वादानाम् इतिहासस्य च यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणस्य यात्रा द्राक्षाफलस्य सारं निष्कासयितुं मर्दनेन आरभ्यते, तदनन्तरं मद्यस्य उत्पादनार्थं खमीरस्य उपयोगेन किण्वनं भवति । एषा जटिला प्रक्रिया समयं लभते; सप्ताहाः मासाः वा अपि इष्टशैल्याः प्राप्तेः पूर्वं गन्तुं शक्नुवन्ति । प्रत्येकस्य मद्यस्य लक्षणं - कैबेर्नेट् सौविग्नोन् इत्यादिभ्यः बोल्ड् रेड मद्येभ्यः आरभ्य पिनोट् ग्रिगियो इत्यादीनां कुरकुरा श्वेतस्य मद्यस्य यावत् - एतस्य युगपुरातनस्य पेयस्य परिभाषां कृत्वा विविधतां समृद्धिं च प्रदर्शयति

इतिहासस्य माध्यमेन मद्यस्य यात्रा यथा समृद्धा जटिला च अस्ति तथा तस्य स्वादाः अपि सन्ति । अस्मिन् पुस्तिकानां मध्ये उत्सवाः, साझाभोजनं, सम्पर्कस्य क्षणाः च दृष्टाः । प्रत्येकं पुटं कथां धारयति; प्रत्येकं घूंटं स्मृतिं उद्दीपयति, प्रत्येकं विविधता अद्वितीयं इन्द्रिय-अनुभवं प्रदाति। काबेर्नेट् सौविग्नोन् इत्यस्य साहसिकस्वरात् आरभ्य रिस्लिंग् इत्यस्य सुकुमारपुष्पगन्धपर्यन्तं मद्यं प्रत्येकस्य तालुस्य कृते सिम्फोनी प्रदाति ।

परन्तु मद्यस्य केवलं स्वादात् अधिकं किमपि अस्ति। इदं कलारूपं, यत् सावधानीपूर्वकं परम्परायाश्च सह निर्मितम् अस्ति । मद्यनिर्माणे प्रवृत्ता प्रक्रियायां कौशलस्य, विशेषज्ञतायाः, समयस्य च आवश्यकता भवति, येन प्रत्येकं शीशी चरित्रेण, व्यक्तिगततायाः च ओतप्रोतत्वं सुनिश्चितं भवति । शिल्पकलायां एतेन समर्पणेन संस्कृतिषु शताब्देषु च मद्यस्य निधिसहचरत्वेन स्थितिः दृढा अभवत् ।

मद्यस्य इतिहासः तस्य स्वादिष्टतत्त्वात् परं गच्छति । मानवसभ्यतानां टेपेस्ट्री-मध्ये एव अन्तर्गतं भवति, परम्पराः, संस्काराः, अस्माकं कालस्य एव अवगमनम् अपि प्रभावितं करोति । प्राचीनग्रीसदेशात् यत्र मन्दिरेषु उत्सवेषु च मद्यस्य उत्सवः आचर्यते स्म, ततः मध्यपूर्वपर्यन्तं यत्र धार्मिकसमारोहेषु महती भूमिका आसीत्, तत्र मद्यः इतिहासे विविधसमाजानाम् अभिन्नः भागः अस्ति

मद्यनिर्माणकला केवलं पेयमात्रं अतिक्रमति; विज्ञानस्य कौशलस्य च जटिलं टेपेस्ट्री अस्ति, परम्पराद्वारा आकारितं, पुस्तिकानां मध्ये प्रचलति च । यथा यथा जगत् रसस्य नूतनान् आयामान् आविष्करोति तथा तथा तस्य कालातीतं आकर्षणं अस्मान् मोहितं करिष्यति, जीवने सूक्ष्मतरवस्तूनाम् प्रति सम्पर्कस्य, सृजनशीलतायाः, साझीकृतप्रेमस्य च स्मरणं करोति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन