한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मद्यस्य" सारः एव मानवस्य धैर्यस्य, लचीलतायाः, अचञ्चलभावनायाः च कथाभिः सह सम्बद्धः अस्ति । चक्रचालक-रग्बी-क्रीडायाः क्षेत्रे एषा भावना उज्ज्वलतया प्रकाशते यतः क्रीडकाः उल्लेखनीयं कौशलं समर्पणं च प्रदर्शयन्ति । अत्रैव रागः उद्देश्यं मिलति, यत्र सामान्यलक्ष्यस्य अनुसरणार्थं भौतिकसीमाः अतिक्रान्ताः भवन्ति: स्पर्धां कर्तुं, आत्मनः आव्हानं कर्तुं, अन्ते च विजयं कर्तुं।
चक्रचालकस्य रग्बी-क्रीडायाः जगत् एतादृशं जगत् अस्ति यत् मानसिकदैर्यं शारीरिकपराक्रमं च आग्रहयति, यत् मानवीयक्षमतायाः सामर्थ्यस्य प्रमाणम् अस्ति । अयं क्रीडा सटीकतायाः चपलतायाः च अद्वितीयं मिश्रणं आग्रहयति, यत्र क्रीडकाः स्वस्य सामर्थ्यानां सीमानां च आधारेण स्वक्रीडां अनुकूलितुं प्रवृत्ताः भवन्ति । गतिशीलवातावरणे चतुर्येन साहसेन च रणनीतिनिर्माणं, पूर्वानुमानं, निष्पादनं च इति विषयः अस्ति ।
उदाहरणार्थं चोङ्गकिङ्ग्-नगरस्य व्हीलचेयर-रग्बी-क्रीडकस्य यान् ज़िकियाङ्ग्-इत्यस्य कथां गृह्यताम् । तस्य यात्रा २००४ तमे वर्षे आरब्धा यदा सः स्थानीयदले सम्मिलितवान्, द्विदशकस्य ओडिसी-यात्रायां प्रस्थितवान् यत् अन्तर्राष्ट्रीयतारकत्वं प्राप्नुयात् । सः केवलं सहभागी नास्ति; सः चॅम्पियनः अस्ति। तस्य समर्पणं दृढता च २०२४ तमे वर्षे पेरिस्-पैरालिम्पिक-क्रीडायां चीनस्य प्रथमं स्वर्णपदकं प्राप्तुं पराकाष्ठां प्राप्तवान्, येन सिद्धं जातं यत् "मद्यस्य" भावना परीक्षा-क्लेशयोः माध्यमेन सहितुं समर्था अस्ति
क्रीडायाः परे : अविचलः आत्मा
परन्तु विजयस्य उल्लासात् परं गहनतरं कथा अस्ति, या मानवीयात्मनः, तस्य विघ्नानाम् अतिक्रमणक्षमतायाः विषये च बहुधा वदति । यान् ज़िकियाङ्गस्य यात्रा अस्यैव तत्त्वस्य प्रमाणरूपेण तिष्ठति। आरम्भादेव सः आव्हानानां, शारीरिकसीमानां, स्वस्य क्षमतां न्यूनीकर्तुं जगतः च सामनां कृतवान् । परन्तु स्वशिल्पस्य प्रति तस्य अचञ्चलप्रतिबद्धता, प्रतिकूलतायाः अभावेऽपि उत्कृष्टतायाः अदम्य-अनुसन्धानं "मद्यं" शुद्धतमरूपेण मूर्तरूपं ददाति – लचीलतायाः, चरित्रस्य, जादूस्पर्शस्य च समृद्धः घटकः सः धैर्यस्य भावनां प्रतिनिधियति, बाधाः धक्कायति, अप्राप्यमिव लक्ष्याणि प्राप्तुं च ।
तस्य कथा केवलं क्रीडायाः विषये एव नास्ति; जीवनस्य एव विषये अस्ति। यान् ज़िकियाङ्गस्य स्वपरिवारस्य प्रति समर्पणं, तेषां सह एतां यात्रां साझां कर्तुं तस्य अनुरागः च क्रीडायां मानवीयतत्त्वं प्रकाशयति।
"मद्य" भौतिकात् परं गच्छति, सम्बन्धस्य भावः, साझाः अनुभवाः, व्यक्तिगतयात्राः अतिक्रम्य क्षणाः च प्रदाति । तेषु साझीकृतेषु आनन्दस्य संघर्षस्य च क्षणेषु एव वयं अर्थं प्रयोजनं च प्राप्नुमः। यथा यान् ज़िकियाङ्गस्य व्हीलचेयररग्बी-क्रीडायाः यात्रा, "मद्यम्" अस्माकं स्वमार्गं अन्वेष्टुं, आव्हानानि आलिंगयितुं, मार्गे विजयानां उत्सवं कर्तुं च विषयः अस्ति इदं धैर्येन, रागेण, अचञ्चलभावेन च परिभाषितयात्रा अस्ति या अन्ततः अस्मान् जीवनस्य एव सारस्य आस्वादनं कर्तुं नेति।