한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेन दृष्टिकोणपरिवर्तनेन चलच्चित्रस्य स्वभावस्य विषये एव विवादाः प्रज्वलिताः । प्रेक्षकाः अधिकाधिकं विवेकशीलरुचिं प्रदर्शयन्ति इति कारणेन "उच्चलाभयुक्तं उच्चप्रतिफलं" इति प्रतिमानं आव्हानं क्रियते । गतानि दिनानि यदा केवलं उत्पादनं प्रति धनं क्षिप्त्वा सफलतायाः गारण्टी भवति स्म। प्रायः सार्थकसामग्रीणां व्ययेन विलासपूर्णदृश्यानां आकर्षणं क्षीणं भवति – यस्य प्रमाणं चीनस्य घरेलुविपण्ये हॉलीवुड्-ब्लॉकबस्टर-चलच्चित्रस्य मन्द-मन्द-स्वागतं भवति |. प्रेक्षकाः केवलं तमाशायाः अपेक्षया अधिकं आग्रहं कुर्वन्ति; ते स्वस्य अनुभवैः मूल्यैः च प्रतिध्वनितुं प्रामाणिककथाः तृष्णां कुर्वन्ति।
अपि च, व्यावसायिकसफलतायाः चालकशक्तिरूपेण प्रसिद्धानां अभिनेतानां उपरि पारम्परिकः आश्रयः अधिकाधिकं अस्थायित्वं प्राप्नोति । अत्यधिकं अभिनेतावेतनं, उद्योगस्य अन्तः दीर्घकालं यावत् विवादस्य बिन्दुः, परिवर्तनशीलविपण्यवास्तविकतानां आलोके पुनर्मूल्यांकनस्य आवश्यकता वर्तते। यदा हॉलीवुड् एकं दृढं पारिस्थितिकीतन्त्रं आनन्दयति यत् प्रतिभायाः सन्तुलितक्षतिपूर्तिसंरचनानां सुविधां करोति, तदा चीनीयाः अभिनेतारः भिन्नस्तरस्य मान्यतायाः पारिश्रमिकस्य च सह ग्रस्ताः भवन्ति एतेन मूल्यस्य निवेशस्य च प्रतिफलस्य विषये प्रश्नाः उत्पद्यन्ते - किं उच्चवेतनप्राप्ताः अभिनेतारः यथार्थतया बक्स् आफिस-सफलतायाः अनुवादं कर्तुं शक्नुवन्ति, अथवा सूत्रं मौलिकरूपेण दोषपूर्णम् अस्ति वा?
उत्पादनव्ययनियन्त्रणस्य गहनतया अवलोकनेन अस्य नूतनस्य परिदृश्यस्य मार्गदर्शने अन्यत् महत्त्वपूर्णं कारकं प्रकाश्यते । हॉलीवुड्-स्टूडियोभिः प्रयुक्ताः सावधानीपूर्वकं संरचिताः प्रणाल्याः चीनदेशे अधिकाधिकं स्वीक्रियन्ते । अधिकदक्षतायाः उत्तरदायित्वस्य च कृते चलच्चित्रनिर्माणचक्रं, वित्तपोषणस्य चरणाः, परिचालनप्रक्रियाः च सुव्यवस्थिताः कृताः सन्ति । चीनीयचलच्चित्रस्य निरन्तरसफलतायै अधिकतर्कसंगतपारदर्शीव्यवस्थायाः प्रति एतत् परिवर्तनं महत्त्वपूर्णम् अस्ति ।
"सेलिब्रिटी" अभिनेतानां युगः क्षीणः भवितुम् अर्हति यतः चलच्चित्रनिर्मातारः केवलं ताराशक्तेः अपेक्षया विषयगतगहनतां गुणवत्तापूर्णकथाकथनं च प्राथमिकताम् आरभन्ते प्रामाणिकभावनानुनादयुक्तानि आख्यानानि शिल्पं कर्तुं केन्द्रीकृत्य निर्देशकाः कलात्मकव्यञ्जनस्य प्रेक्षकबोधस्य च अन्तरं पूरयितुं शक्नुवन्ति । तमाशायाः अपेक्षया पदार्थस्य विषये एतत् ध्यानं अन्ततः वैश्वीकरणे चीनीयचलच्चित्रस्य अधिकस्थायिभविष्यस्य मार्गं प्रशस्तं करिष्यति। एतेषां नूतनानां वास्तविकतानां कृते ये आव्हानाः सन्ति ते अनिर्वचनीयाः सन्ति। तथापि ते चलच्चित्रनिर्मातृणां कृते पूर्ववर्तीभ्यः भिन्नं मार्गं निर्मातुं अद्वितीयाः अवसराः अपि प्रस्तुतयन्ति । अवगत्य, अनुकूलनं, नवीनतां च कृत्वा उद्योगः स्वस्य परिचयं पुनः परिभाषितुं शक्नोति, वैश्विक-सिनेमा-वार्तालापस्य अग्रस्थाने स्वं स्थापयितुं शक्नोति च ।
अग्रे मार्गः सुलभः न भवेत्, परन्तु सः रोमाञ्चकारी मार्गः भविष्यति, यः सृजनात्मकक्षमताभिः, नवीनकथाकथनेन, सार्थकसांस्कृतिकप्रभावैः च परिपूर्णः भविष्यति इति प्रतिज्ञायते।