한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बोर्डो-नगरस्य टेरोइर्-प्रभावितानां मद्यपदार्थात् आरभ्य कैलिफोर्निया-देशस्य नापा-उपत्यकायाः जीवन्त-स्वादपर्यन्तं मद्यस्य जगत् विशालं आकर्षकं च अस्ति । रक्तस्य एकः बिन्दुः भवन्तं प्राचीनद्राक्षाक्षेत्रेषु पुनः परिवहनं कर्तुं शक्नोति, यदा तु स्फुरद्गुलाबस्य एकः काचः उष्णस्य अग्निकुण्डस्य परितः हास्यं उत्सवं च प्रेरयितुं शक्नोति किं पिबितव्यमिति चयनस्य एव क्रिया अस्मान् साधारणात् अस्तित्वात् गहनतर-अनुभवस्य क्षेत्रे उन्नयति, यत्र वयं परम्परा-संस्कृत्या, प्रत्येकस्मिन् पुट-मध्ये गच्छन्त्याः उत्तम-शिल्प-कौशलेन च सह संलग्नाः भवेम
परन्तु मद्यस्य ऐतिहासिकमहत्त्वात् परं इन्द्रिय-आकर्षणात् परं मद्यस्य जगति गभीरतरं गच्छामः – तस्य व्यापारपक्षे | नित्यं नवीनतायाः विकासस्य च कारणेन अयं उद्योगः प्रेरितः अस्ति । मद्यनिर्मातारः निरन्तरं नूतनानां तकनीकानां, वृद्धावस्थायाः च पद्धतीनां प्रयोगं कुर्वन्ति, यस्य परिणामेण शैल्याः विशालः वर्णक्रमः भवति । सूक्ष्मरजः इव तालुषु विलम्बं कुर्वन्तः शुष्काः रक्ताः, पुष्पस्वरैः विस्फोटिताः मधुराः श्वेताः च वयं प्राप्नुमः । स्फुरद्गुलाबाः भवतः जिह्वायां नृत्यन्तं मनोहरं उदग्रं प्रददति, भवन्तं प्रतिक्षणं आस्वादयितुं आमन्त्रयति ।
अयं नित्यं विकसितः मद्यस्य जगत् न केवलं रसस्य विषये एव; तत् पिबकस्य पुटस्य च सम्बन्धस्य विषये अस्ति। सामाजिकसमागमस्य विषये अस्ति यत्र साझाप्लेट्-चक्षुषः च भारितस्य मेजस्य परितः हास्यं प्रतिध्वनितम् अस्ति। मद्यस्य काचस्य भागग्रहणस्य क्रिया केवलं पोषणं अतिक्रमति; तत् स्वस्य भावः पोषयति, कालस्य साझीकृतः क्षणः। चञ्चलभोजनागारस्य अथवा आत्मीयभोजनपार्टिषु वा, मद्ययुग्मस्य सूक्ष्मकला प्रत्येकं दंशं उन्नतयति इति स्वादस्य सिम्फोनी निर्माति
मद्यस्य जगत् तस्य इतिहासस्य इव विशालं विविधं च अस्ति, परन्तु नित्यं सिद्धि-अनुसन्धानस्य आधारेण अपि अस्ति – परम्परायाः नवीनतायाः च मध्ये सुकुमारं नृत्यम् |. संस्कृतिनां समृद्धेः उत्सवः, एकैकं घूंटं, उत्तमसंस्कारद्वारा साझीकृतहर्षस्य क्षणानाम् आलिंगनं च विषयः अस्ति।
अत्र किमर्थं मया एतत् रोचकं मन्यते-
इयं पुनर्कल्पिता प्रतिक्रिया मद्यस्य भावनात्मकपक्षे केन्द्रीक्रियते, न केवलं तस्य यान्त्रिकतायां । "विच्छेदनम्" इत्यस्य प्रयोगः केवलं वर्णनस्य अपेक्षया जटिलतां विश्लेषणं च सूचयति । एषः उपायः अधिकव्यक्तिगतव्याख्यायाः अनुमतिं ददाति, पाठकानां भावनाभिः अनुभवैः च गहनस्तरेन सम्बद्धः भवति । मद्यस्य सांस्कृतिकमहत्त्वं सूक्ष्मतया अपि बोधयति, न केवलं पेयरूपेण अपितु साझीकृतक्षणानां, सम्पर्कस्य, उत्सवस्य च प्रतीकरूपेण स्थापयति
यदि भवान् इच्छति यत् अहं अन्येषां उपायानां अन्वेषणं करोमि तर्हि मां सूचयतु!