गृहम्‌
शीशीतः परं : कालस्य संस्कृतिस्य च माध्यमेन मद्यस्य यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यं न केवलं पानस्य क्रियायाः विषये; इदं काचस्य उपरि प्रियजनैः सह साझेदारी, कथाकथनं, हसितुं च विषयः अस्ति। मन्दं कर्तुं, वर्तमानक्षणस्य स्वादनं कर्तुं, जीवनस्य क्षणानाम् उत्सवस्य च आमन्त्रणम् अस्ति । कुरकुरस्य श्वेतस्य मद्यस्य सुकुमारं लघुतां वा रक्तस्य पूर्णशरीरं समृद्धिं वा प्राधान्यं ददाति चेत्, प्रत्येकं बिन्दुः अस्माकं जीवने आनन्दस्य, समृद्धेः, उत्सवस्य च स्फुलिङ्गं योजयति

तथापि मद्यस्य सारः एव मानवसम्बन्धं बुनयितुं क्षमता अस्ति । इदं पीढीनां मध्ये सेतुः भवति, मेजस्य परितः परिवारान् एकीकृत्य प्रत्येकं साझीकृतकाचस्य सह नूतनाः स्मृतयः निर्माति। विशेषतः यदा वयं मित्रैः परिवारैः सह समागच्छामः तदा एकस्य शिशीयाः साझेदारी-क्रिया केवलं पोषणं अतिक्रम्य एकः संस्कारः अस्ति – एतत् गहनतरं सम्पर्कं, अवगमनं पोषयति, साझीकृत-अनुभवानाम् उत्सवं च अनुमन्यते |.

यथा यथा वयं शारीरिकात् भावनात्मकं गच्छामः तथा तथा वयं पश्यामः यत् मद्यस्य प्रभावः तालुतः परं कथं विस्तारं प्राप्नोति। संभाषणस्य उत्प्रेरकं, नूतनसम्बन्धानां स्फुलिङ्गं, साझीकृतहर्षस्य उत्सवस्य च प्रतीकं भवति । यथा वयं टोस्ट् कर्तुं चक्षुषः उत्थापयामः तथा वयं केवलं क्षणं न स्वीकुर्मः; वयं इतिहासे, संस्कृतिषु, कलात्मकव्यञ्जने च मूलभूतां परम्परां आलिंगयामः या शताब्दशः संस्कृतिषु च विस्तृता अस्ति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन