한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य बहुपक्षीयस्य पेयस्य निर्माणे पक्वद्राक्षाफलस्य फलानां कटने आरभ्य जटिलयात्रा भवति । फलतः द्रवरूपेण परिवर्तनं जटिलप्रक्रिया भवति : किण्वनं यत्र प्राकृतिकशर्कराः मद्यरूपेण परिणमन्ति, तदनन्तरं अधिकपरिष्कारार्थं बैरल्-मध्ये वा टङ्क्यां वा वृद्धत्वं भवति एतत् पराकाष्ठापदं मद्यस्य शीशीकरणं भवति, यत् भोक्तुं, आस्वादयितुं च सज्जं भवति । आकस्मिकरात्रिभोजनपक्षस्य शोभां कर्तुं हल्कं एपेरिटिफ् वा विलासपूर्णे प्रकरणे उत्सवस्य टोस्ट् वा भवतु, मद्यं अस्माकं अनुभवेषु अनिर्वचनीयसमृद्धिं गभीरतां च आनयति, अस्माकं जीवनं स्वस्य समृद्धेन इतिहासेन, सांस्कृतिकमहत्त्वेन, आनन्ददायकैः स्वादैः च समृद्धं करोति।
मद्यस्य आकर्षणं इन्द्रिय-अनुभवात् परं विस्तृतं भवति; अस्माकं समाजानां संस्कृतिनां च ताने एव गहनं गच्छति। मद्यः कलात्मकव्यञ्जनस्य उत्प्रेरकरूपेण कार्यं कृतवान्, इतिहासे असंख्यकलाकृतीनां, साहित्यस्य, काव्यस्य च प्रेरणाम् अयच्छत् । मद्यस्य मानवतायाः च अयं आन्तरिकः सम्बन्धः कालसंस्कृतेः अतिक्रमणस्य तस्य शक्तिं रेखांकयति ।
मद्यस्य जगतः अन्वेषणं कुर्वन्तः वयं पुस्तिकानां मध्ये प्रचलितानां कथानां परम्पराणां च सम्मुखीभवन्ति । फ्रान्स-इटली-देशयोः प्राचीन-द्राक्षाक्षेत्रेभ्यः आरभ्य एशिया-देशस्य चञ्चल-विपण्यपर्यन्तं प्रत्येकं प्रदेशं मद्यनिर्माणप्रक्रियायां सांस्कृतिकव्यञ्जने च अद्वितीयं चरित्रं धारयति मूर्तरूपेण वेष्टितस्य इतिहासस्य मूर्तरूपम् अस्ति।
सीमातः परं यात्रा : मद्यस्य क्षमतायाः अन्वेषणम्
मद्यस्य जगतः अन्तः नवीनतायाः सम्भावना निरन्तरं प्रकटिता अस्ति । नूतना प्रौद्योगिकी अस्माभिः अस्य प्रियस्य पेयस्य अनुभवस्य, उत्पादनस्य, अपि च ग्रहणस्य मार्गं निरन्तरं आकारयति । एषः विकासः केवलं उत्पादनविधिषु एव सीमितः नास्ति; स्वादानाम्, सुगन्धानां, व्यक्तिगतरसप्राधान्यानां च जटिलपरस्परक्रियायाः अवगमनं यावत् विस्तारं प्राप्नोति ।
अद्यत्वे वर्धमानाः उपभोक्तारः अधिकाधिकं विवेकशीलाः भवन्ति, ये मद्यपदार्थाः अन्विषन्ति ये न केवलं तेषां रसगुल्मान् प्रलोभयन्ति अपितु ते कुतः आगताः, केन निर्मिताः इति कथाः अपि कथयन्ति उपभोक्तृ-अपेक्षासु एतत् परिवर्तनं उद्योगस्य अन्तः नवीनतां चालयति । मद्यनिर्माणस्य नवीनाः तकनीकाः, स्थायित्वस्य पर्यावरणचेतनायाः च वर्धमानजागरूकतायाः सह मिलित्वा विश्वस्य द्राक्षाक्षेत्राणां, कोष्ठकानां च परिदृश्यं परिवर्तयन्ति