गृहम्‌
स्वादानाम् एकः सिम्फोनी: मद्यस्य जगतः अन्वेषणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य जगत् विशालं जटिलं च अस्ति तथापि सार्वत्रिकं आकर्षणं धारयति । फ्रान्सदेशस्य चञ्चलविपण्यतः आरभ्य कैलिफोर्निया-देशस्य सूर्येण सिक्ताः द्राक्षाक्षेत्राणि यावत् विश्वव्यापी संस्कृतिपरम्पराणां वस्त्रे मद्यं बुन्यते अस्य इतिहासः सहस्राब्दीनां व्याप्तः अस्ति, प्रारम्भिकाः सभ्यताः अनुष्ठानानां उत्सवानां च कृते मद्यस्य उपयोगं कुर्वन्ति, येन पीढयः यावत् अस्य स्थायिविरासतां पोषयन्ति ।

अस्माकं मेजयोः भौतिकसन्निधितः परं मद्यपदार्थाः अनावरणं प्रतीक्षमाणां कथां मूर्तरूपं ददति: द्राक्षाफलात् काचपर्यन्तं यात्रा अन्तिमोत्पादस्य आकारं कुर्वतां हस्तानां जटिलनृत्येन प्रकटिता भवति। बेलानां सावधानीपूर्वकं परिचर्या वा, मिश्रणस्य सावधानीपूर्वकं कार्यं वा, बाटलिंग्-पैकेजिंग्-विषये विशेषज्ञता वा, प्रत्येकं चरणं यथार्थतया विशेषस्य किमपि निर्माणे योगदानं ददाति

मद्यस्य जगत् सरलपानात् अधिकम् अस्ति; इतिहासस्य, संस्कृतिस्य, अस्माकं इन्द्रिय-अनुभवानाम् च सम्बन्धं प्रतिनिधियति । अस्मान् नूतनानां स्वादानाम् अन्वेषणाय, अस्माकं तालुविस्तारं कर्तुं, जीवनस्य क्षणानाम् आनन्देन च आनन्देन उत्सवं कर्तुं च आमन्त्रयति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन