한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं मद्यपानत्वेन स्वकीर्तिं अतिक्रमति; विश्वव्यापी सामाजिकसमागमानाम्, उत्सवानां, पाककला-अनुभवानाम् च आधारशिलारूपेण कार्यं करोति । अस्य सांस्कृतिकं महत्त्वं मद्यनिर्माणपरम्पराभिः सह सम्बद्धं समृद्धं इतिहासं विद्यमानानाम् असंख्यानां देशानाम्, प्रदेशानां च ताने गभीरं बुनति । आकस्मिकरूपेण वा विशेषेषु अवसरेषु वा मद्यः इतिहासस्य, परम्परायाः, किण्वनस्य कलात्मकतायाः च स्वादं प्राप्तुं अद्वितीयं अवसरं प्रददाति
मद्यनिर्माणं स्वयं एकः जटिलः प्रक्रिया अस्ति यस्मिन् जटिलपदार्थाः सन्ति ये सरलफलरसं सूक्ष्मस्वादैः सुगन्धैः च पेयरूपेण परिणमयन्ति मद्यनिर्माणे द्राक्षाफलस्य रसं निष्कासयितुं दबावः भवति, तदनन्तरं किण्वनं भवति, एषा महत्त्वपूर्णा प्रक्रिया यत्र खमीरः शर्करां मद्यरूपेण कार्बनडाय-आक्साइड्-रूपेण च परिवर्तयति किण्वनस्य अनन्तरं मद्यनिर्मातारः मद्यस्य ओक-बैरलेषु दीर्घकालं यावत् वयः कुर्वन्ति, येन स्वादाः, सुगन्धाः च विकसिताः भवन्ति, जटिलतां च वर्धयन्ति । अन्ते समाप्तं उत्पादं शीशौ कृत्वा सेवनार्थं सज्जं भवति ।
मद्यस्य वैश्विकविपण्यं लघु, स्फूर्तिदायकं रक्तवर्णात् आरभ्य बोल्ड्, समृद्धं श्वेतवर्णं यावत् स्वादानाम्, प्राधान्यानां च वर्णक्रमं प्रतिबिम्बयति । प्रत्येकं द्राक्षाविविधता, जलवायुः, मद्यनिर्माणप्रविधिः च प्रत्येकस्य शीशकस्य अद्वितीयचरित्रे, स्वादप्रोफाइले च योगदानं ददाति । सुरुचिपूर्ण-फ्रेञ्च-बॉर्डो-नगरात् आरभ्य सुदृढ-कैलिफोर्निया-जिन्फैण्डेल्-पर्यन्तं प्रत्येकं क्षेत्रं स्वस्य अद्वितीयं टेरोर्-प्रतिबिम्बं विशिष्टानि मद्यपदार्थानि दर्पयति ।
यथा वयं मद्यस्य जगतः अन्वेषणं कुर्मः तथा वयं कालस्य संस्कृतिस्य च यात्रां प्रारभामः । परम्परा नवीनतां कथं मिलति इति वयं साक्षिणः स्मः, यतः द्राक्षाकृषिः कुटुम्बद्वारा प्रसारितस्य ज्ञानस्य पीढिभिः आकारिता भवति । मद्यनिर्मातारः, कुशलाः शिल्पिनः, शताब्दशः परिष्कृतानि तकनीकानि उपयुञ्जते, विज्ञानस्य, अनुरागस्य च मिश्रणं कृत्वा रसगुल्मान् आकर्षयन्ति, अस्माकं आत्मानं च स्पृशन्ति इति पेयानि शिल्पं कुर्वन्ति