한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सौविग्नन ब्ल्यान्क् इत्यादिभ्यः कुरकुरे श्वेतवर्णेभ्यः आरभ्य कैबेर्नेट् सौविग्नन् इत्यादिभ्यः पूर्णशरीरेभ्यः रक्तेभ्यः यावत् प्रत्येकं अवसरस्य प्राधान्यस्य च कृते मद्यः अस्ति । किण्वितफलरसस्य परिवर्तनस्य प्रक्रिया वयं जानीमः, प्रेम्णामः च जटिलं सूक्ष्मं च पेयं प्रकृतेः कलात्मकतायाः मानवजातेः च चातुर्यस्य च प्रमाणम् अस्ति मद्यनिर्माणे जटिलपदार्थानाम् आग्रहः भवति, प्रत्येकं अन्तिमोत्पादस्य आकारे महत्त्वपूर्णां भूमिकां निर्वहति । प्रथमं द्राक्षाफलस्य चयनं भवति, ततः रसं निष्कासयितुं तान् निपीडयति, तदनन्तरं किण्वनस्य महत्त्वपूर्णं सोपानं भवति यत्र खमीरः शर्करां मद्यरूपेण परिणमयति । यात्रा ओक-बैरलेषु वा टङ्केषु वा वृद्धत्वेन निरन्तरं भवति, जटिलतां गभीरतां च योजयति, अन्ततः उपभोगार्थं शीशीकृत्य स्थापयितुं पूर्वं ।
मद्यपानस्य एतत् सरलं प्रतीयमानं कार्यं सांस्कृतिकमहत्त्वात्, ऐतिहासिककथानां, व्यक्तिगतअनुभवात् च बुनितस्य समृद्धस्य टेपेस्ट्री इत्यस्य द्वारं उद्घाटयति समाजेषु संस्कारेषु परम्परासु च मद्यस्य अभिन्नभूमिका भवति; जीवने माइलस्टोन् चिह्नितुं, फलानां उत्सवः, नित्यक्षणेषु चिन्ताः अपि शान्तयितुं च। भवेत् तत् मेजस्य परितः समागतानाम् मित्राणां आकस्मिकसहचरता अथवा दुर्लभेन विन्टेज् इत्यनेन सह उत्तमभोजनस्य लालित्यं, मद्यं स्वस्य अद्वितीयेन इन्द्रिय-अनुभवेन कस्यापि अवसरस्य उन्नतिं करोति
मद्यम् : स्वादस्य परम्परायाः च विरासतः
मद्यं केवलं पेयम् एव नास्ति; इतिहासस्य संस्कृतियाश्च मूर्तसम्बन्धः अस्ति, यः अतीतानां सभ्यतानां कथाः स्वस्य सारस्य अन्तः वहति। मिस्र-ग्रीस-देशयोः प्राचीनसाम्राज्यात् आरभ्य आधुनिककालस्य मद्यनिर्माणकेन्द्राणि यावत् लुठन्तः द्राक्षाक्षेत्रेषु निहिताः सन्ति, मद्यः मानवीय-अनुभवस्य एव पटस्य अन्तः बुनितः अस्ति प्रत्येकं घूंटं गतपुस्तकानां प्रतिध्वनिं वहति, अस्मान् स्मारयति यत् वयं स्वतः बृहत्तरस्य किमपि वस्तुनः भागाः स्मः।
मद्यनिर्माणकला एव मानवीयचातुर्यस्य कलात्मकतायाः च प्रमाणम् अस्ति, यत्र प्रत्येकं पदे विस्तरेषु सावधानीपूर्वकं ध्यानं दातव्यम् । द्राक्षाफलस्य सावधानीपूर्वकं चयनं, किण्वनस्य सटीकः समयः, विशेषपात्रेषु वृद्धत्वप्रक्रिया - सर्वाणि प्रत्येकस्य शीशकस्य विशिष्टलक्षणस्य आकारं दातुं योगदानं ददति द्राक्षावेलात् काचपर्यन्तं एषा यात्रा मानवतायाः, प्रकृतेः, परम्परायाः च परस्परसम्बन्धं प्रदर्शयति; सरलप्रतीतानि सामग्रीः कथं किमपि गहनं विशेषं निर्मातुम् अर्हन्ति इति प्रमाणम्।
ऐतिहासिकमहत्त्वात् परं मद्यस्य अपारं सांस्कृतिकसान्दर्भिकता वर्तते । इयं समाजेषु साझीकृतभाषा अस्ति, या भेदानाम् सेतुबन्धनं कृत्वा आत्मानं संयोजयति इति वार्तालापानां सुविधां करोति। मद्य-स्वादन-सत्राः प्रायः सामाजिक-समागमाः भवन्ति यत्र पेयस्य व्यक्तिगत-अनुभवाः साझाः भवन्ति, येन हास्य-मैत्री-कथाः, सम्भवतः किञ्चित् हृदयविदारणस्य च कथाः भवन्ति - एतत् सर्वं अस्माकं हस्तेषु धारितस्य प्रत्येकस्य काचस्य अद्वितीय-लक्षणैः प्रवर्धितम् |. इदं स्मारकं यत् जीवनं केवलं वयं यत् उपभोगं कुर्मः तस्मात् अधिकं विषयः अस्ति; इदं वयं यत् सम्पर्कं निर्मामः, वयं साझां कुर्मः क्षणाः, वयं कथयामः च – कथाः ये उत्तममद्यस्य स्वादाः इव वयं येषां प्रियं धारयामः तेषां सह सर्वोत्तमानुभवः भवति