गृहम्‌
अक्षमा पिचस्य त्रासदी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रीडकाः स्तब्धाः स्थिताः, आघातविमोहमिश्रेण विकृतमुखाः, परस्परं कुहूकुहू कुर्वन्तः स्वराः निःशब्दाः, कटुविषवत् अधरेषु कठोरसत्यं प्रवहति स्म ते सर्वे आशायाः सह आगताः आसन् – विजयस्य उग्रः इच्छा यः इदानीं एतावत् खोखलः, एतावत् दुःखदरूपेण दूरः इव भासते स्म ।

कदाचित् क्षेत्रे गूढः प्रशिक्षकः इदानीं भग्नप्रतिज्ञानां प्रतीकः आसीत् । तस्य युक्तयः एकदा प्रशंसिताः, निपुणतया निर्मिताः इति मन्यन्ते, इदानीं पूर्वस्य छायामात्राः आसन्, मेषवत् क्रीडकाः वधार्थं त्यक्तवन्तः अपेक्षायाः भारः – तस्य स्कन्धेषु स्थापितानां राष्ट्रस्य आशानां – तं मर्दयति इव आसीत्, यत् क्षेत्रे प्रत्येकेन क्रीडकेन अनुभूतं पीडां प्रतिबिम्बितम् आसीत्

एतत् केवलं हानिविषये एव नासीत्; प्रत्येकं असफलमोक्षप्रयासेन सह, प्रत्येकं गम्यमानेन अवसरेन सह प्रवहमानस्य मोहस्य विषये आसीत् । वर्षाणां प्रयत्नस्य, अपेक्षायाः आशायाश्च आधारे निर्मितस्य विश्वासस्य, केवलं एकेन क्रीडनेन एव भग्नाः भवितुं, आधारे दारणानि द्रष्टुं विषयः आसीत्

अन्तिम-सीटी-वादनस्य अनन्तरमेव कुहूः आरब्धाः, आलोचना-संशय-प्रवाह-रूपेण प्रवहन्ति स्म । क्रीडकाः कथाकाराः अभवन्, तेषां स्वराः कुण्ठायाः निराशायाः च गलियारेषु प्रतिध्वनिताः आसन् । तेषां सामूहिकः क्रोधः स्पर्शयोग्यः आसीत्, यः तान् सर्वान् व्याप्तुं तर्जयन् असफलतायाः मर्दनभारेन प्रेरितः आसीत् । एतत् केवलं पराजयः एव नासीत्; तत् एकस्य अविचलसत्यस्य प्रतिबिम्बम् आसीत् : महत्त्वाकांक्षायाः भंगुरता, आशायाः क्षणिकत्वं, कठोरवास्तविकता च यत् कदाचित् युद्धे अपि वयं हारयामः

पश्चात् किं भविष्यति इति प्रतीक्षया वायुः गुरुः लम्बमानः आसीत् । अस्य दलस्य किं भविष्यति ? किं ते कदापि एतादृशस्य स्मारकीयपराजयस्य भस्मात् उत्तिष्ठितुं शक्नुवन्ति स्म? भविष्यं अनिश्चितं, अन्तिमस्कोरस्य इव धुन्धलं, अप्रत्याशितम् च आसीत् ।

द्वयोः दलयोः कथा : विजयस्य हारस्य च कला

क्रीडायाः सारः तस्य विरोधाभासः अस्ति – विजयपराजययोः सुन्दरनृत्ये, इच्छाप्रतिभायाः च संघर्षे। महत्त्वाकांक्षायाः, रणनीत्याः, संयोगस्य च सूत्रैः बुनितः एकः टेपेस्ट्री अस्ति, एकः कैनवासः यः विजयस्य, दुःखदस्य च द्वयोः कृते स्वस्य अद्वितीयं आघातं तस्य पारं चित्रयितुं शक्नोति अस्य सर्वस्य सौन्दर्यं तस्य अप्रत्याशितस्वभावे एव निहितम् अस्ति ।

उदाहरणार्थं मद्यं गृह्यताम् : सरलं प्रतीयमानं किण्वितं पेयं, तथापि परम्परायाः नवीनतायाः च जटिलतां, स्वादानाम्, सुगन्धानां च जटिलभाषां स्वस्य आलिंगनस्य अन्तः धारयति एकः पुटः प्रकाशनं भवितुम् अर्हति, भवतः जिह्वायां नृत्यं कुर्वन् रसस्य विस्फोटः भवितुम् अर्हति, अथवा निराशायाः भारेन क्षीणः भवितुम् अर्हति । द्राक्षाफलात् काचपर्यन्तं यात्रा मानवस्य आत्मा इव विविधा अस्ति – एकः अन्वेषणः यस्य माध्यमेन गहनः आनन्दः कटुः अश्रुपातः च प्राप्यते

अन्तर्राष्ट्रीयक्रीडाजगति वयं एतत् अतीव स्पष्टतया पश्यामः। स्वप्न-आकांक्षा-युक्तानां क्रीडकानां दलाः युद्धक्षेत्रे संघर्षं कुर्वन्ति, तेषां प्रत्येकं चालनं रणनीत्या, कौशलेन, विजयस्य अदम्य-अनुसरणेन च निर्दिश्यते प्रत्येकं दलं न केवलं क्रीडकाः, अपितु आशाः, स्वप्नाः, अपेक्षाः च स्वस्य अन्तः वहति – सर्वे मानवीयभावनायाः गतिशीलं टेपेस्ट्री निर्मातुं परस्परं सम्बद्धाः सन्ति |.

तथापि अस्मिन् सफलतायाः साधने शुद्धदुर्बलतायाः क्षणाः वयं सम्मुखीभवन्ति, यत्र क्रीडा एव अस्माकं आन्तरिकसङ्घर्षान् प्रतिबिम्बयति दर्पणं भवति । एकं दुष्पदं, गम्यमानः अवसरः, साम्राज्यानां बलवन्तः अपि विमोचनं कर्तुं शक्नोति, रजः, निराशायाः च पन्थानं त्यक्त्वा। एतेषु एव क्षणेषु क्रीडायाः यथार्थं सारं प्रकाशितं भवति – विजयपराजययोः कटुमधुरसिम्फोनी, साहसस्य भयस्य च, महत्त्वाकांक्षायाः, वास्तविकतायाः च नित्यं वार्तालापः।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन