한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य कथा मर्दितद्राक्षाफलैः आरभ्यते, तालुषु नृत्यन्तं रसस्य सिम्फोनीरूपेण किण्वितम् । इदं प्रत्येकस्य व्यक्तिस्य स्वादस्य कृते एकं स्पेक्ट्रमं प्रदाति, यत् कुरकुरे सौविग्नन ब्लैङ्क् इत्यस्मिन् फलानां जीवन्तं विस्फोटं यावत् शक्तिशालिनः कैबेर्नेट् फ्रैङ्कस्य मृत्तिकास्वरपर्यन्तं भवति शार्डोने, रिस्लिंग् इत्यादीनां श्वेतमद्याः नाजुकपुष्पसुगन्धं प्रददति, यदा तु मेरलोट्, कैबेर्नेट् सौविग्नोन् इत्यादयः दृढाः रक्ताः स्वस्य जटिलटैनिन्-इत्यनेन प्रलोभनं कुर्वन्ति इदमेव आविष्कारस्य यात्रा, स्वादप्रोफाइलस्य इदम् अन्वेषणं यत् पीढयः संस्कृतिषु च मद्य-उत्साहिनां मनः आकर्षयति।
मद्यनिर्माणकला बेलस्य इव प्राचीना अस्ति; पुस्तिकानां मध्ये प्रचलति सुक्ष्मप्रक्रिया, प्रत्येकं परम्परा अन्तिमोत्पादं वर्धयति । शताब्दशः प्रयुक्तानां पारम्परिकपद्धतिभ्यः आरभ्य, कालसम्मानितानां तकनीकानां उपयोगेन आधुनिकनवीनीकरणानां यावत्, मद्यनिर्मातारः द्राक्षाफलस्य सारं एव गृहीतुं प्रयतन्ते प्रत्येकं शीशी एकां अद्वितीयां कथां प्रतिबिम्बयति – तस्य निर्माणे पातितस्य कौशलस्य, सृजनशीलतायाः, अनुरागस्य च प्रमाणम्।
मद्यं न केवलं भोगः एव; सामाजिकसमागमेषु, उत्सवेषु, शान्तचिन्तनक्षणेषु वा केन्द्रबिन्दुः भवति । मित्रैः सह मद्यस्य एकं गिलासं साझां कृत्वा साझीकृतानुभवानाम् प्रवर्धनं भवति, कालात् अतिक्रान्तसम्बन्धान् पोषयति । ग्रीष्मकालस्य सायंकाले शीतलस्य सौविग्नो ब्ल्यान्क् इत्यस्य प्रथमस्य घूंटात् आरभ्य दीर्घदिनस्य अनन्तरं समृद्धस्य बर्गण्डी-वृक्षस्य स्वादनात् यत् गहनं सन्तुष्टिः भवति, तत् यावत् मद्यः अस्माकं जीवनं असंख्यरूपेण वर्धयति
व्यक्तिगतभोगात् परं मद्यस्य गहनं सांस्कृतिकं महत्त्वं वर्तते । इदं राष्ट्रेषु प्रदेशेषु च पाकपरम्परासु बुनितम् अस्ति; उत्सवानां, संस्कारानाम्, अनुष्ठानानां च अभिन्नः भागः अस्ति । औपचारिकरात्रिभोजनपक्षस्य समये वृद्धानां बोर्डो-नगरस्य नाजुकगन्धः अथवा बारबेक्यू-पार्श्वे चिली-देशस्य पिनोट्-नॉयर्-इत्यस्य स्फूर्तिदायकाः स्वराः-मद्यम् अस्माकं दैनन्दिनजीवनस्य तानेन अविभाज्यम् अस्ति।
परन्तु मद्येन सह यात्रा केवलं रसस्य इतिहासस्य च विषये न भवति। समाजस्य एव नित्यं विकसितस्य स्वभावस्य प्रतिबिम्बम् अपि अस्ति। लचीलतायाः, अनुकूलनस्य, नवीनतायाः च प्रमाणम् । यथा वयं आधुनिकजीवनस्य जटिलतानां मार्गदर्शनं कुर्मः तथा मद्यं अस्मान् सान्त्वनस्य क्षणं ददाति – भंवरस्य विरामः, अस्माकं मूलैः सह पुनः सम्बद्धतां प्राप्तुं, जीवितस्य सरलानाम् आनन्दानाम् उत्सवं च कर्तुं अवसरः।