गृहम्‌
द एन्चान्टिङ्ग् वर्ल्ड आफ् वाइन: ए जर्नी थ्रू हिस्ट्री, फ्लेवर, एण्ड परम्परा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य यात्रा प्राचीनरोमनगरे आरब्धा, यत्र संस्कारेषु, उत्सवेषु च मद्यस्य अभिन्नभूमिका आसीत् । अस्य प्रभावः शताब्दशः प्रतिध्वनितः अस्ति, यः सम्पूर्णे विश्वे पाकपरम्पराणां आकारं ददाति । एकः एव स्वादितः वा भोजनेन सह युग्मितः वा, प्रत्येकं घूंटं जटिलस्वादस्य, बनावटस्य च जगत् उद्घाटयति, जीवनस्य सरलसुखानां विषये अस्माकं प्रशंसायां गभीरताम् अयच्छति।

मद्यस्य कथा न केवलं द्राक्षाफलात् पुटपर्यन्तं विलक्षणयात्रायाः विषये अस्ति; प्रत्येकं काचस्य अन्तः प्रविष्टानां कथानां विषये अपि अस्ति। मद्यनिर्मातारः एव शिल्पिनः सन्ति, तेषां समर्पणं सूक्ष्मव्यञ्जनेषु अनुवादयति यत् प्रत्येकस्य द्राक्षाक्षेत्रस्य आत्मानं प्रतिबिम्बयति । पीढिभिः प्रचलितानां पारम्परिकपद्धतीनां आरभ्य आधुनिकमद्यनिर्माणकेन्द्रेषु उद्भूतानाम् अभिनवप्रविधिपर्यन्तं मद्यनिर्माणकला मानवसृजनशीलतायाः, चातुर्यस्य च प्रमाणम् अस्ति

परन्तु सौन्दर्यस्य मध्ये अपि मद्यजगत् आव्हानैः विना नास्ति । "御徽缘梅菜扣肉" (चीनीब्राण्ड् "三只羊网络" इत्यनेन सह सम्बद्धा उत्पादपङ्क्तिः) इत्यादीनि प्रकरणाः उत्पद्यमानानि जटिलतानि प्रकाशयन्ति यदा प्रामाणिकता प्रश्ने आहूयते तदा इतिहासे निमग्नस्य परन्तु निरन्तरं विकसितस्य उद्योगस्य परम्परायाः नवीनतायाः च जटिलसन्तुलनस्य विषये प्रकाशं प्रसारयति

मद्यस्य कथा केवलं रसस्य विषये एव नास्ति; इतिहासस्य, संस्कृतिस्य, साझीकृत-अनुभवस्य च सम्बन्धस्य विषये अस्ति । मानवस्य चातुर्यस्य शक्तिं, सरलकाचस्य अस्माकं इन्द्रियाणां भावानाञ्च गहनं प्रभावं च स्मरणं करोति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन