गृहम्‌
मद्यम् : केवलं पेयस्य अपेक्षया अधिकं - धोखा-कामस्य माध्यमेन यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विनयशीलस्य कृषिगृहस्य द्राक्षाक्षेत्रे वा विस्तृतेषु सम्पदेषु वा उत्पादितः वा, मद्यं रागं, समर्पणं, शिल्पं च मूर्तरूपं ददाति यत् तस्य निर्माणं कुर्वतां हस्तानां विषये बहुधा वदति एतत् टेरोर्, द्राक्षाजातीनां, प्रत्येकं पुटे पातितस्य मानवीयप्रयत्नस्य च कथाः कुहूकुहू करोति । ग्राम्य-खेत-मद्यैः आरभ्य उत्तम-वृद्धावस्थायाः विंटेज-पुटपर्यन्तं प्रत्येकं घूंटं स्वेन सह वहति यत्र तस्य जन्म अभवत् तस्य भूमिस्य अद्वितीयकथा, तस्य निर्माणे प्रयुक्ताः द्राक्षाफलाः, तस्य सर्वस्य पृष्ठतः व्यक्तिनां समर्पणं च

उत्सवेषु सांस्कृतिककार्यक्रमेषु च मद्यं नित्यं उपस्थितिः भवति, मित्राणां प्रियजनानाञ्च मध्ये साझा आनन्दस्य क्षणेषु बुन्यते । मद्यस्य एकः गिलासः प्रायः पाककलाया: अनुभवान् वर्धयति, भोजनमेजस्य गभीरतां जटिलतां च योजयति । अस्मान् एकत्र आनयति, साझाक्षणैः अस्मान् संयोजयति, भवेत् तत् पारिवारिकभोजनं वा निकटमित्रैः सह आत्मीयसमागमः वा।

परन्तु मद्यजगति एषा यात्रा सर्वदा शुद्धोत्सवस्य आनन्दस्य च न भवति। सुख-वञ्चनयोः रेखाः धुन्धलाः भवितुम् अर्हन्ति, कदाचित् अभेद्याः अपि भवन्ति । अद्य वयं या कथा अन्वेषयामः सा अस्मान् धुन्धलगहनेषु नयति यत्र रागः वञ्चना च परस्परं सम्बद्धौ स्तः। इयं प्रेम्णः कथा भ्रष्टा, अप्रत्याशितदिशि विवर्तमानः, भ्रमति च द्रोहः। मद्यलोकनिवासी युवती स्वकामान् कर्मणा उलझितान् विन्दति । तस्याः जीवनं हृदये आकांक्षां पूरयितुं प्रयतमाना राग-वञ्चना-योः नित्यं युद्धं भवति, सर्वं वञ्चना-काम-जटिल-परिदृश्यं भ्रमन्

प्रेमस्य भ्रमः - धोखा गभीरं धावति

शङ्घाई-नगरस्य चञ्चल-नगरे, यत्र जीवनस्य लयः स्वस्य अद्वितीय-रागेण ताडयति, तत्र प्रेमस्य अन्धकारमय-पक्षे गहनतां गच्छन्त्याः कथा-प्रवर्तनं भवति – विश्वासघातस्य, गुप्त-इच्छाणां, सावधानीपूर्वकं निर्मितस्य भ्रमस्य पृष्ठतः कटुसत्यस्य च कथा |. समुद्रवत् विशालाः स्वप्नाः सन्ति इति युवा उद्यमी झाङ्गः प्रारम्भे "स्वसखी" इति कथयति तया सह जीवनं सम्बद्धं पश्यति । सा रूपनिर्धारितयुगे जीवति, यत्र धनप्रतिष्ठायाः अन्वेषणं सर्वोपरि वर्तते । तेषां रोमान्स् प्रतिज्ञानां मादकप्रभावेण प्रफुल्लितं भवति, यत् तेषां साझीकृतसम्बन्धस्य प्रेमस्य च आकांक्षायाः ईंधनं भवति । अस्य नूतनसम्बन्धस्य प्रारम्भिकं आकर्षणं, अप्रयत्नात्मकं आकर्षणं च तं गृह्णाति - आत्मीयतायाः क्षणिकक्षणानां भ्रामरी। परन्तु यदा सा तस्य हृदयं परितः स्वस्य छलजालं बुनति तदा झाङ्गः अनिश्चिततायाः समुद्रे नष्टः इति अनुभवितुं आरभते ।

तस्याः असत्यं तदा स्पष्टं भवति यदा स्त्रियाः यथार्थस्वभावस्य अनावरणं भवति, तेषां मिलित्वा निर्मितस्य प्रेमस्य मुखाग्रस्य उपरि छायाः पातयन्ति । यथा यथा सत्यं तस्य उपरि पतति तथा तथा सः अविश्वासेन निराशायाः च ग्रहणं करोति। यः संसारः कदाचित् एतावत् स्फुरद् इव आसीत् सः अधुना भ्रमेण मेघः दृश्यते । एषः द्रोहः न केवलं तस्य हृदयं भग्नं करोति अपितु भावात्मक-अशान्ति-जीवने अपि क्षिपति ।

सः वञ्चनाचक्रव्यूहे संलग्नः भवति, यत् किमपि विश्वासं कृतवान् तत् सर्वं प्रश्नं कुर्वन् अस्ति, पुनः विश्वासः कर्तुं शक्यते वा? किं प्रेम यथार्थतया वञ्चनस्य भारं सहते?

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन