गृहम्‌
मद्यम् : स्वादस्य इतिहासस्य च ब्रह्माण्डम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्सवस्य टोस्टस्य रूपेण, आरामदायकस्य सायं भोगस्य रूपेण, अथवा परिष्कृतस्य पाकसहचरस्य रूपेण आनन्दितः वा, मद्यं प्रत्येकं अवसरे गभीरताम् जटिलतां च योजयति, विविधसामाजिकसमागमेषु व्यक्तिगतक्षणेषु च स्वस्य उपस्थितिं समृद्धयति उपलब्धानां विविधानां, प्रदेशानां, शैल्याः च निरपेक्षविस्तारः अनन्तं अन्वेषणं कर्तुं शक्नोति, येन कस्मिन् अपि उत्सवे अयं अत्यावश्यकः तत्त्वः भवति । प्रत्येकं घूंटं मद्यस्य कथायां नूतनं अध्यायं उद्घाटयति-आविष्कृत्य प्रतीक्षमाणं स्वादस्य ब्रह्माण्डम्।

इदं मनोहरं पेयं इतिहासेन सह गभीरं सम्बद्धम् अस्ति, तस्य उत्पत्तिः सहस्राब्दपूर्वम् अस्ति । मेसोपोटामिया-ग्रीस-देशयोः प्राचीनसभ्यतानां द्राक्षाफलस्य कृषितः आरभ्य विश्वे मद्यनिर्मातृभिः प्रयुक्तानि परिष्कृतानि तकनीकानि यावत् मद्यस्य विरासतः मानवसमाजस्य उपरि तस्य प्रभावः इव विशालः अस्ति एषा ऐतिहासिकयात्रा न केवलं अस्माकं तालुषु अपितु सांस्कृतिकपरम्पराणां, कलात्मकव्यञ्जनानां, सामाजिकगतिशीलतायाः अपि आकारं दत्तवती अस्ति ।

मद्यनिर्माणस्य पृष्ठतः कला विज्ञानं च मानवस्य चातुर्यस्य प्रमाणम् अस्ति । मद्यनिर्मातारः द्राक्षाफलस्य गुणवत्तायाः चरित्रस्य च कृते सावधानीपूर्वकं चयनं कुर्वन्ति, ततः जटिलकिण्वनप्रविधिं प्रयुञ्जते येन शर्कराः मद्यरूपेण परिणमयन्ति, अस्माभिः ज्ञाताः, प्रियाः च विशिष्टाः स्वादाः विकसिताः भवन्ति वृद्धावस्थायाः प्रक्रिया एतानि लक्षणानि अधिकं वर्धयति, प्रत्येकं पुटस्य गभीरतां जटिलतां च योजयति । ओक-बैरल्-मध्ये कालस्य सौम्य-लाडः वा स्टेनलेस-स्टील-टङ्कस्य सटीकं नियन्त्रणं वा, मद्यनिर्मातारः परम्परायाः नवीनतायाः च मध्ये सुकुमारं नृत्यं कृत्वा स्वशिल्पस्य सारं गृह्णन्ति इति शीशकानि निर्मान्ति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन