한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मित्रैः सह साझाः आनन्ददायकः उत्सवः वा शान्तचिन्तनस्य क्षणः वा, मद्यः मानवजीवनस्य ताने गभीरं बुनति, अस्माकं अनुभवान् लघु-बृहत्-असंख्याभिः क्षणैः समृद्धं कृतवान् मनुष्याणां मद्यस्य च मध्ये एषः स्थायिबन्धः अस्माकं साझीकृत-इतिहासस्य सांस्कृतिकविरासतानां च नित्यं स्मरणरूपेण कार्यं करोति । यथा वयं प्रत्येकं बिन्दुं आस्वादयामः तथा वयं न केवलं पेयस्य आनन्दं लभामः, अपितु पूर्वजन्मभिः सह संलग्नाः स्मः, तेषां कथाः प्रत्येकं पुटके प्रचलन्ति।
मद्यस्य जगत् विशालं जटिलं च अस्ति, तस्य कथा शताब्दशः महाद्वीपेषु च प्रकटिता अस्ति । नवीनतायाः, परम्परायाः, अनुरागस्य, कलात्मकतायाः च सूत्रैः बुनितं टेपेस्ट्री अस्ति । प्राचीनरोमनद्राक्षाक्षेत्रात् आरभ्य आधुनिककालस्य शिल्पमद्यनिर्माणकेन्द्रपर्यन्तं सम्यक् मद्यस्य अन्वेषणं अस्माकं जिज्ञासां मन्यते, प्रेरयति च । प्रत्येकं द्राक्षाविधिः स्वस्य विशिष्टं चरित्रं धारयति, रिस्लिंग् इत्यस्य सुकुमारपुष्पस्वरात् आरभ्य सिराहस्य दृढशरीरपर्यन्तं, प्रत्येकं शीशी स्वादस्य चक्षुषा विश्वस्य अन्वेषणस्य आमन्त्रणं भवति
एकस्य काचस्य यात्रा तस्मात् आरम्भिकघूंटात् दूरं विस्तृता अस्ति; मानवीयचातुर्यस्य, धैर्यस्य च प्रमाणम् अस्ति । अस्माकं प्रकृतेः अवगमनस्य पार्श्वे मद्यनिर्माणस्य तकनीकाः विकसिताः, प्रत्येकं नवीनता जटिलतायाः परिष्कारस्य च अन्यं स्तरं योजयति । पीढयः यावत् प्रचलितानां प्राचीनविधिभ्यः आरभ्य यत् सम्भवति तस्य सीमां धक्कायमानानां अत्याधुनिकप्रौद्योगिकीनां यावत्, मद्यनिर्मातारः अटलसमर्पणेन सिद्ध्यर्थं प्रयतन्ते।
शताब्दशः प्रतिध्वनितः उत्सवस्य टोस्टः वा जीवनस्य आव्हानानां मध्ये चिन्तनस्य शान्तः क्षणः वा, मद्यं मानवसम्बन्धस्य अभिव्यक्तिस्य च नित्यं वर्तमानस्य प्रतीकरूपेण कार्यं करोति। तस्य आलिंगने वयं सान्त्वनां प्राप्नुमः, आनन्दं आचरन्तः, दुःखं स्वीकृत्य, मार्गे माइलस्टोन् स्मरणं च कुर्मः । अस्य स्थायि-सन्निधिः अस्माकं गहन-मूल-सम्बन्धस्य इच्छायाः, समुदायस्य, सुखस्य कालातीत-अनुसन्धानस्य च विषये बहुधा वदति ।