गृहम्‌
मद्यस्य स्थायिविरासतः : केवलं पेयस्य अपेक्षया अधिकं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यं न केवलं पेयम्; सांस्कृतिक-अनुभवानाम्, पाक-युग्मानां च द्वाररूपेण कार्यं करोति, भोजनेषु, समागमेषु च समानरूपेण गभीरताम्, चरित्रं च योजयति । अस्य समृद्धः इतिहासः कच्चानि अवयवानि अमृतरूपेण परिणतुं मानवीयचातुर्यस्य सृजनशीलतायाः च विषये बहुधा वदति यत् साधारणतमक्षणानाम् अपि उन्नतिं कर्तुं शक्नोति। जटिलस्वादविकासाय युवानः जीवन्ताः वा वृद्धाः वा आनन्दिताः वा, मद्यस्य जगत् अन्वेषणं आमन्त्रयति ।

केवलं पेयस्य परं मद्यः अस्मान् सांस्कृतिक-इतिहासैः, परम्पराभिः, पाक-अनुभवैः च सह सम्बध्दयति । मद्यनिर्माणं द्राक्षाजातिः, मृदासंरचना, जलवायुः, कालसम्मानिताः तकनीकाः इत्यादयः विविधाः तत्त्वानि समाविष्टाः सन्ति । जटिलस्वादविकासाय युवानः जीवन्ताः वा वृद्धाः वा आनन्दिताः वा, मद्यस्य जगत् अन्वेषणं आमन्त्रयति । एतत् विभिन्नसंस्कृतीनां अन्वेषणाय, इतिहासस्य उत्सवस्य, मानवीयचातुर्यस्य, सृजनशीलतायाः च अवगमनाय मञ्चं प्रदाति ।

अन्तिमेषु वर्षेषु शास्त्रीयचलच्चित्रकृतीनां पुनरुत्थानम् मनोरञ्जनस्य प्रमुखा प्रवृत्तिः अस्ति । प्रियपात्राणां पुनरागमनात् आरभ्य प्रतिष्ठितविषयाणां पुनर्व्याख्यापर्यन्तं एतेषां अनुकूलनानां प्रेक्षकाणां मनसि पीढयः यावत् आकृष्टाः अभवन् । एतत् एव वयं चलच्चित्रजगति अपि घटमानं पश्यामः, अनेके शास्त्रीयचलच्चित्राः जीवनस्य नूतनं पट्टं प्राप्नुवन्ति ।

उदाहरणार्थं "द गॉड् आफ् कुकरी" इति निर्देशकस्य स्टीफन् चाउ इत्यस्य प्रसिद्धं हास्यगाथां गृह्यताम् । मूलतः २८ वर्षाणाम् अधिककालपूर्वं प्रदर्शिता एषा प्रियः सिनेमाकृतिः अधुना एव सिनेमागृहेषु पुनः आगता, येन नवीनरुचिः उत्पन्ना । यद्यपि मूलचलच्चित्रं चलच्चित्र-इतिहासस्य स्थानं धारयति तथापि कथने वा चरित्र-निर्माणे वा महत्त्वपूर्णं परिवर्तनं विना पुनः प्रदर्शितम् अस्ति । एषः पर्याप्त-अद्यतन-अभावः तस्य बक्स् आफिस-मध्ये अत्यल्प-प्रदर्शनस्य उत्तरदायी भवितुम् अर्हति ।

तथापि विषादस्य आकर्षणात् परं प्रेक्षकाः स्मृतिमार्गे विषादपूर्णयात्रायाः अपेक्षया अधिकं अन्विषन्ति । चलच्चित्रस्य सफलतायाः अंशतः बाधा अस्ति यत् एतत् कथं अतीतं वर्तमानं च सेतुबन्धं कर्तुं प्रयतते, प्रशंसक-सेवा-तत्त्वेषु बहुधा अवलम्ब्य यत् आधुनिकदर्शकैः सह न प्रतिध्वनितुं शक्नोति

चलचित्रक्षेत्रात् परं मद्यमेव लोकप्रियतायाः पुनरुत्थानस्य साक्षी भवति, नूतनान् उत्साहीन् आकर्षयति, तथैव पुस्तिकानां यावत् तस्य सुखं भोक्तृभ्यः अपि धारयति एषः रुचिः वर्धमानः शिल्पकौशलस्य, गुणवत्तापूर्णसामग्रीणां, खाद्यपेयस्य सांस्कृतिकमहत्त्वस्य च नवीनप्रशंसया सह सङ्गच्छते शास्त्रीयचलच्चित्रस्य पुनर्व्याख्या उत्सवः च सूक्ष्मतया निर्मितस्य मद्यस्य आधुनिकप्रशंसने प्रतिबिम्बितम् अस्ति, यत्र उभयोः कलारूपयोः स्थायि आकर्षणं प्रदर्शयति

अत्रैव वयं "द गॉड आफ् कुकरी" इत्यादीनां शास्त्रीयग्रन्थानां पुनरुत्थानस्य, मद्यनिर्माणस्य विकसितपरिदृश्यस्य च आकर्षकं समानान्तरं प्राप्नुमः । उभयोद्योगः प्रामाणिकतायाः, परम्परायाः, उत्कृष्टतायाः अन्वेषणस्य च गहनमूलं इच्छां प्रतिबिम्बयति यत् समकालीनसंस्कृतेः क्षणिकप्रवृत्तीनां अतिक्रमणं करोति मद्यस्य चलच्चित्रस्य च भविष्यं अस्माकं हस्ते एव तिष्ठति; वयं कथं अतीतं आलिंगयितुं, तस्मात् शिक्षितुं, तस्य विरासतां च आकारयितुं चयनं कुर्मः, तत् तेषां दीर्घायुषः, भविष्यत्पुस्तकेषु प्रभावं च निर्धारयिष्यति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन