한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जादू न केवलं तस्य विशिष्टस्वादरूपरेखासु, गन्धेषु, जटिलतासु च अपितु जीवनं समृद्धीकर्तुं तस्य क्षमतायां अपि निहितं भवति । शुष्कतः मधुरं यावत्, लघुतः दृढं यावत्, तत्र बहिः एकः प्रकारः मद्यः अस्ति यः प्रत्येकं तालुस्य सङ्गतिं करोति। मद्यनिर्माणप्रक्रियायां द्राक्षाचयनं, किण्वनं, बैरल् अथवा टङ्कयोः वृद्धत्वं, बाटलिंग् च इति अनेकाः सोपानानि सन्ति ।
अग्निकुण्डस्य समीपे काचस्य आनन्दं लभते वा मित्रैः सह भोजनपार्टिषु उत्सवं कुर्वन् वा, मद्यं जीवनं समृद्धं जनयति, जनान् च एकत्र आनयति इति अनुभवं प्रददाति अस्य बहुमुखी प्रतिभा, भोजनं वर्धयितुं क्षमता च विश्वस्य असंख्यसंस्कृतिषु अस्य मुख्यं भोजनं कृतवती अस्ति । इतिहासस्य व्यक्तिगतसुखस्य च एषः जटिलः मिश्रणः पेयस्य उन्नयनं केवलं मद्यस्य अपेक्षया बहु अधिकं किमपि भवति - एतत् मानवीयसृजनशीलतायाः प्रमाणं भवति तथा च उत्सवस्य, सम्पर्कस्य, आनन्दस्य च प्रतीकम् अस्ति।
मद्यस्य कथा मानवसभ्यतायाः एव सह सम्बद्धा अस्ति । प्राचीनसभ्यताः तस्य मूल्यं पोषण-संस्कारयोः कृते अपि ज्ञातवन्तः, शताब्दशः अस्य मादक-अमृतस्य शिल्प-निर्माणे उत्कृष्टतायाः एषः अन्वेषणः निरन्तरं वर्तते मद्यनिर्माणं एकः कलारूपः अस्ति यस्मिन् कौशलस्य, ज्ञानस्य, धैर्यस्य च आवश्यकता भवति - प्रत्येकं शीशौ पातितस्य समर्पणस्य, अनुरागस्य च प्रमाणम्।
किं मद्यम् एतावत् आकर्षकं करोति ? अस्य जटिलगन्धप्रोफाइलः, विविधस्वादपरिधिः च निःसंदेहं कारकं भवति, येन असंख्य पाकयुग्मस्य अनुमतिः भवति । भवान् साहसिकं रक्तं वा हल्कं, स्फूर्तिदायकं श्वेतम् अन्वेषयति वा, तत्र विशिष्टा मद्यं अस्ति यत् भवतः भोजनस्य अनुभवं उन्नतुं शक्नोति । तथापि, केवलं पेयस्य अपेक्षया अधिकम् अस्ति; इदं सांस्कृतिकपरम्पराणां, ऐतिहासिकमाइलस्टोनानां, मित्राणां प्रियजनानाञ्च मध्ये साझाकृतानां व्यक्तिगतक्षणानां च मूर्तरूपम् अस्ति । दैनन्दिनजीवने दृश्यमानस्य सौन्दर्यस्य विविधतायाः च स्मारकरूपेण कार्यं करोति ।