한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोमनसंस्कारात् आरभ्य आधुनिकपर्वपर्यन्तं मद्येन अस्माकं तालुः गृहीतः, अस्माकं जीवनं समृद्धं च कृतम् । अस्य सारमेव कालातीतं सामञ्जस्यं मूर्तरूपं ददाति इव दृश्यते – स्वादानाम् संघर्षः, विलम्बितः परस्वादः, मित्रैः प्रियजनैः सह साझाः क्षणः। मद्यं अस्मान् मन्दं कर्तुं, प्रत्येकस्य काचस्य अन्तः प्रकटितानां सूक्ष्मसूक्ष्मतानां स्वादनं कर्तुं, आनन्ददायकं स्थायित्वं च इन्द्रिययात्राम् आमन्त्रयति।
विश्वं मद्यं सामाजिकमृतं, उत्सवस्य, सम्पर्कस्य च प्रतीकं, कथापरम्पराणां च साझेदारीपात्ररूपेण जानाति । परन्तु तस्य सामाजिकमहत्त्वात् परं गहनतरं सत्यं निहितम् अस्ति – मद्यं केवलं किण्वितफलात् बहु अधिकम् अस्ति; इयं द्राक्षावेलस्य माध्यमेन कथिता कथा अस्ति, मानवतायाः सृजनात्मकभावनायाः स्थायिशक्तेः प्रमाणम्।
मद्यं भूतवर्तमानयोः पीढीनां संयोजनं कुर्वन् अदृश्यसेतुः इति चिन्तयन्तु, मानवीय-अनुभवस्य एव पटस्य अन्तः प्रविष्टः । मद्यस्य देवस्य बक्कस् इत्यस्य उत्सवस्य प्राचीनरोमनभोजनात् आरभ्य प्रत्येकस्य शीशकस्य पृष्ठतः सावधानीपूर्वकं प्रक्रियायाः झलकं प्रदातुं आधुनिककालस्य द्राक्षाक्षेत्रस्य भ्रमणं यावत् – एषा सार्वभौमिकभाषा अस्माकं इतिहासे गभीरं मूलभूतम् अस्ति परम्परायाः, नवीनतायाः, पृथिव्याः उपहारस्य गहनसम्बन्धस्य च कथाः कुहूकुहू करोति ।
मद्यं केवलं द्रवसुखात् अधिकं प्रदाति; संस्कृतियाः एव प्रतिबिम्बम् अस्ति। प्रत्येकं मद्यप्रदेशः अद्वितीयचरित्राणां गर्वं करोति - तस्य मृत्तिका, मौसमस्य स्वरूपं, तत्र उत्पादिताः विशिष्टाः द्राक्षाजातयः अपि - सर्वे एकैकस्य घूंटस्य सह प्रकटितस्य विशिष्टस्य व्यक्तित्वस्य योगदानं ददति परिणामः ? हल्केन कुरकुरेण च श्वेतवर्णात् आरभ्य दृढपूर्णशरीररक्तवर्णपर्यन्तं स्वादस्य सिम्फोनी, प्रत्येकं इतिहासस्य, शिल्पस्य, प्रकृतेः च कलानां प्रतिध्वनिं स्वान्तर्गतं धारयति।
मद्यनिर्माणस्य कला भूमिप्रेमस्य क्रिया अस्ति, मनुष्याणां प्रकृतेः च मध्ये नृत्यं भवति, यत् केवलं पेयं अतिक्रम्य किमपि दूरतरं गहनं भवति - अस्माकं मानवीयभावनायाः मूर्तव्यञ्जनम् - उत्पादयति।