गृहम्‌
ए-शेयर-विलयस्य अधिग्रहणस्य च परिवर्तनशील-वालुकाः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमानं विपण्यवातावरणं निवेशसंस्थासु विशेषतः सूचीकृतकम्पनीषु वर्धमानं संशयं प्रतिबिम्बयति । तेषां बृहत्प्रमाणेन अधिग्रहणं कर्तुं संकोचः कारकसङ्गमात् उद्भवति । प्रथमं, वैश्विक-अर्थव्यवस्थायाः परितः परिभ्रममाणायाः अनिश्चिततायाः कारणात् निगमानाम् भविष्यस्य सम्भावनासु छाया अस्ति, येन सावधानीपूर्वकं युक्तिः, निर्णायकरूपेण कार्यं कर्तुं न अपितु अवलोकनस्य प्राधान्यं च अभवत् एषः संयमः पूर्वस्य m&a-सम्बद्धानां लेखापराजयानां विलम्बितविरासतः अधिकं भवति यत् एतादृशप्रयत्नेषु उद्यमस्य विषये कम्पनस्य भावः उत्पन्नः अस्ति

ए-शेयर-विपण्यस्य गतिशीलतां आकारयितुं नियामकनीतीनां प्रभावः अपि महत्त्वपूर्णां भूमिकां निर्वहति । विशेषतः स्टॉक एक्स्चेन्ज इत्यत्र सूचीकरणं कर्तुम् इच्छन्तीनां शेल् कम्पनीनां विषये नियामकप्राधिकारिणां वृत्त्या अधिग्रहणलक्ष्यस्य उपलब्धतायाः महत्त्वपूर्णः प्रभावः अभवत् एते नियमाः लाभप्रदविलयस्य अवसरानां पूंजीकरणं कर्तुम् इच्छन्तीनां निवेशकानां कृते अन्यत् बाधकरूपेण कार्यं कुर्वन्ति ।

विक्रेतृभिः अनुभूता तात्कालिकता, प्रायः निराशाजनकस्य आईपीओ-अथवा अन्यस्य अप्रत्याशितपरिस्थितेः अनन्तरं सम्पत्तिविक्रयणस्य इच्छायाः कारणेन चालिता, जटिलतायाः अन्यं स्तरं योजयति यद्यपि एतादृशाः विक्रेतारः "तात्कालिकतायाः" "उच्चमूल्यमागधायाः" च स्थितिं प्राप्नुवन्ति तथापि तेषां सम्पत्तिषु महत्त्वपूर्णतया न्यूनमूल्यांकनानि प्रस्तावानि स्वीकुर्वितुं तेषां अनिच्छा m&a क्रियाकलापस्य गतिं अधिकं निरुद्धं करोति

सम्भाव्यक्रेतृणां दुर्लभता, विशेषतः उच्चप्रभाव-अधिग्रहणं इच्छन्तीनां कृते, असन्तुलनं जनयति यत्र अधिक-अनुकूल-विपण्य-स्थितीनां प्रतीक्षया बहवः आशाजनकाः सौदाः स्थगिताः एव तिष्ठन्ति

परन्तु एषः सावधानः उपायः आशावादं विना नास्ति । केचन मन्यन्ते यत् ए-शेयर-विपण्ये समेकनस्य पुनर्गठनस्य च अवधिः अपरिहार्यः अस्ति, येन दीर्घकालीनवृद्धेः स्थिरतायाः च मार्गः प्रशस्तः भवति अमेरिकी इस्पात-उद्योगस्य परिवर्तनम् इत्यादिभिः ऐतिहासिक-पूर्ववृत्तैः सह एतत् मतं सङ्गतम् अस्ति । जेपी मोर्गन इत्यस्य अनेकानाम् इस्पातनिर्मातृणां सामरिक-अधिग्रहणेन क्षेत्रे तस्य वर्चस्वस्य मार्गः प्रशस्तः अभवत्, येन अधिकस्य एकीकरणस्य कार्यक्षमतायाः च कालः आरब्धः यत् अमेरिकन-इस्पातं महत्त्वपूर्णवृद्धेः युगे प्रेरितवान्

तथैव चीनदेशस्य आर्थिकदृश्यं विश्वस्तरीयानाम् उद्यमानाम् अनुसरणं कृत्वा नूतनस्य अध्यायस्य कृते सज्जम् अस्ति । समेकनद्वारा एतेषां कम्पनीनां उदयेन प्रौद्योगिकी-नवीनीकरणं चालयितुं चीनस्य वैश्विकशक्तिकेन्द्रत्वेन स्थितिं अधिकं दृढं कर्तुं च अपारक्षमता वर्तते। यथा यथा विपण्यस्य विकासः भवति तथा तथा "कठिनप्रौद्योगिक्याः" विकासं सुदृढं कर्तुं ध्यानं गच्छति यत्र अधिग्रहणानि एतस्य दृष्टेः साकारीकरणे प्रमुखभूमिकां निर्वहन्ति

चीनप्रतिभूतिनियामकआयोगः (csrc) इत्यादयः संस्थाः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले वैज्ञानिक-अनुसन्धानस्य प्रौद्योगिकी-नवाचारस्य च एकीकरणस्य सक्रियरूपेण समर्थनं कुर्वन्ति नूतनक्षेत्रेषु वृद्धिं पोषयितुं एतत् ध्यानं सक्रिय-वि-संसाधन-विपण्यं प्रति योगदानं दास्यति इति अपेक्षा अस्ति यत् लेनदेनस्य अधिक-प्रवाहस्य साक्षी भविष्यति, यत्र निवेशकाः एतेषु उदयमानक्षेत्रेषु अवसरान् अन्विष्यन्ति |.

वर्तमानप्रक्षेपवक्रता सूचयति यत् चीनस्य पूंजीबाजारस्य विकासे विलयः अधिग्रहणं च केन्द्रं भविष्यति। घरेलुविदेशीयसंस्थाः सहितं नूतनानां खिलाडिनां उद्भवेन सह विपण्यस्य गतिशीलता महत्त्वपूर्णपरिवर्तनाय निर्धारिता अस्ति। रणनीतिकसाझेदारी तथा साहसिकविस्तारयोजनाभ्यां प्रति ध्यानं स्थास्यति ये प्रभावीसमेकनस्य माध्यमेन स्थायिसफलतां प्राप्तुं प्रयतन्ते।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन