गृहम्‌
परम्परां प्रति एकः टोस्टः : मद्यस्य स्थायि आकर्षणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य शिल्पस्य प्रक्रिया सुक्ष्मपदेषु मग्नं भवति । प्रथमं द्राक्षाफलानि मर्दयन्ति, तेषां मधुरं अमृतं विकारार्थं विसृजन्ति । तदनन्तरं रसस्य अन्तः खमीरं प्रविष्टं भवति, येन किण्वनस्य माधुर्यपूर्णं नृत्यं पोष्यते । एषा प्रक्रिया मद्यनिर्माणस्य हृदयं शर्कराम् अस्माकं आनन्दं - मद्यं - ईंधनं ददाति अमृतं परिणमयति । अन्ते समाप्तं मद्यं स्वस्य अन्तिमविश्रामस्थानं प्रतीक्षते - सुरुचिपूर्णव्यक्तिगतसेवनार्थं शीशी वा आनन्ददायकसमागमेषु भागं ग्रहीतुं पात्रं वा।

परिणामः स्वादानाम् एकः वर्णक्रमः अस्ति – शुष्काः कुरकुराः च श्वेताः, पूर्णशरीराः रक्ताः – प्रत्येकं अस्माकं इन्द्रियाणां कृते अद्वितीयं अनुभवं प्रददाति । वाइन अस्मान् नूतनानां रुचिनां अन्वेषणाय, पाककलासाहसिककार्यक्रमानाम् उन्नयनार्थं सामाजिकपरस्परक्रियासु गभीरतां च योजयितुं आमन्त्रयति, भवेत् तत् आत्मीयभोजनपार्टिः वा कोलाहलपूर्णोत्सवः वा।

फ्रान्स-इटली-स्पेन-देशयोः प्रसिद्धेभ्यः द्राक्षाक्षेत्रेभ्यः आरभ्य न्यूजीलैण्ड-कैलिफोर्निया-इत्यादीनां वर्धमानानाम् प्रदेशानां यावत् मद्यः तालु-आकर्षणं निरन्तरं करोति, अस्य प्रियस्य मद्यपानस्य पृष्ठतः कलात्मकतायाः प्रशंसाम् अपि प्रेरयति शान्तक्षणे आनन्दितः वा मित्रैः परिवारैः सह साझाः वा, मद्यस्य अद्वितीयः स्वाद-अनुभवः स्थायि-आकर्षकः एव तिष्ठति, इतिहास-संस्कृतेः माध्यमेन बुनन् सूत्रः

प्राचीनरोमनपरम्परातः आधुनिककालस्य उत्सवपर्यन्तं मद्यस्य मानवोत्सवेषु विशेषं स्थानं वर्तते । केवलं पेयात् अधिकम् अस्ति; परम्परायाः, कलात्मकतायाः, साम्प्रदायिकस्य च आनन्दस्य च अस्माकं सम्बन्धस्य प्रतीकम् अस्ति। मद्यस्य काचस्य पातनस्य सरलं कार्यं अस्मान् विरामं कर्तुं, क्षणस्य प्रशंसा कर्तुं, प्रत्येकं घूंटेन सह प्रकटितायाः कथायाः भागं ग्रहीतुं च आमन्त्रयति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन