한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य शिल्पकला केवलं इन्द्रिय-आकर्षणात् परं विस्तृता अस्ति; मानवीयचातुर्यस्य, लचीलतायाः, उत्कृष्टतायाः अन्वेषणस्य च मूर्तरूपं भवति । प्राचीनरोमनपद्धत्याः आरभ्य प्रसिद्धैः सोमलीयरैः प्रयुक्तानां आधुनिकप्रविधिपर्यन्तं मद्यस्य कथा नित्यं नवीनतायाः परिष्कारस्य च कथा अस्ति मद्यनिर्मातारः परम्परायाः प्रगतेः च सन्तुलनं सावधानीपूर्वकं कुर्वन्ति, प्रत्येकस्मिन् पुटके द्राक्षाफलस्य सारं ग्रहीतुं प्रयतन्ते । ते न केवलं सन्तोषजनकं रसानुभवं निर्मातुं अपितु स्वस्य द्राक्षाक्षेत्रस्य, तस्य अवलम्बितभूमिस्य, तस्य जनानां विषये च अद्वितीयकथां कथयितुं प्रयतन्ते
गुणवत्तायाः प्रति एतत् समर्पणं कारणं शताब्दशः मद्यस्य प्रशंसा भवति । उपभोगमात्रं अतिक्रमति; अस्मान् अस्माकं इतिहासेन, अस्माकं संस्कृतिभिः, प्राकृतिकजगत् च सह सम्बध्दयति। मद्यपानं परितः संस्काराः – भव्यभोजनेषु सुरुचिपूर्ण-टोस्ट्-भोजनात् आरभ्य मित्रैः सह विनयपूर्ण-शीशी-साझेदारीपर्यन्तं – एतत् पेयं मानवजीवनस्य वस्त्रे कियत् गभीरं बुनति इति प्रतिबिम्बयन्ति |.
अद्यत्वे यदा वयं २१ शताब्द्याः जटिलतां गच्छामः तदा मद्यस्य स्थायि आकर्षणं अनिर्वचनीयं वर्तते । मद्यः अस्माकं साझीकृतमानवतायाः स्मारकरूपेण, उज्ज्वलभविष्यस्य आशायाः प्रतीकरूपेण च कार्यं करोति । अनिश्चिततायाः पूर्णे द्रुतगतिना जगति अपि कालभाषां अतिक्रम्य सरलसुखानां, संयोगक्षणानां च स्थानं वर्तते इति स्मरणं करोति