गृहम्‌
मद्यस्य सारः : स्वादस्य परम्परायाश्च सिम्फोनी

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं घूंटं कथां कथयति, इतिहासस्य, संस्कृतिस्य, साझानुभवानाम् च रहस्यं कुहूकुहू करोति। मद्यं अस्मान् संयोजयति, जनान् सौहार्दपूर्णसमागमाय शुद्धानन्दस्य क्षणाय च एकत्र आनयति। समुद्रीभोजनैः सह आनन्दितः कुरकुरा श्वेतः मद्यं वा हृदयस्पर्शी स्टेकस्य पूरकं पूर्णशरीरं रक्तमद्यं वा – प्रत्येकं अनुभवः मद्यस्य जगति एकं अद्वितीयं खिडकं प्रकाशयति।

परन्तु एषः सम्बन्धः कथं प्रकटितः भवति ? इदं जटिलं काव्यं पठितुं इव अस्ति यत्र प्रत्येकं शब्दः, टिप्पणी, सूक्ष्मता च गहनतया अवगमने योगदानं ददति। मद्यस्य निर्माणस्य प्रक्रिया एकः सुन्दरः विरोधाभासः अस्ति : सरलाः अवयवाः सुक्ष्मनियन्त्रणद्वारा परिणताः, येन किञ्चित् जटिलं सूक्ष्मं च प्राप्यते ।

द्राक्षाफलं कल्पयतु यथा लघुबीजानि विशालक्षमताप्रतिज्ञां धारयन्ति, धैर्यपूर्वकं कीमियाविदस्य स्पर्शं प्रतीक्षन्ते। यथा सूर्यः तेभ्यः स्वस्य जीवनदायी ऊर्जां प्रयच्छति तथा किण्वनम्, जरा इत्यादीनि युक्तयः अपि तान् द्रवसुवर्णरूपेण परिणमयन्ति – मानवस्य चातुर्यस्य, सृजनशीलतायाः च प्रमाणम्

उपमा द्राक्षाक्षेत्रात् परं विस्तृता अस्ति। मद्यं केवलं स्वादनस्य विषयः नास्ति; कथाकथनस्य विषये अपि अस्ति। प्रत्येकं विंटेजं एकस्मिन् शीशके गृहीतस्य समयस्य स्नैपशॉट् इति चिन्तयन्तु। बर्गण्डी-नगरस्य एकः विंटेज-मद्यः परिश्रमपूर्वकं नियन्त्रित-तकनीकानां कथां कथयति, यदा तु कैलिफोर्निया-देशस्य जिन्फैण्डेलः सूर्यप्रकाशस्य, यौवन-उल्लासस्य च कथां कुहूकुहू कर्तुं शक्नोति प्रत्येकं घूंटं अतीतस्य आमन्त्रणं भवति, कालस्य संस्कृतिस्य च यात्रा भवति।

यथा प्रत्येकं चायस्य चषकं स्वस्य अद्वितीयं स्वादरूपं वहति तथा प्रत्येकं मद्यस्य पुटं तस्य जन्मस्थानस्य आत्मानं स्वस्य अन्तः धारयति टस्कनीदेशस्य एकः पुटः लुठितपर्वतानां, सूर्येण सिक्तानाम् द्राक्षाक्षेत्राणां च चित्राणि मनसि आकर्षयितुं शक्नोति; एकः चिलीदेशस्य सौविग्नोन् ब्लैङ्क् एण्डीज-पर्वतस्य व्यापकदृश्यानि, जीवन्तं भावनां च उद्दीपयितुं शक्नोति स्म ।

एकप्रकारेण मद्यं जीवनमेव इव अस्ति : आरम्भस्य, आव्हानानां, अन्ते च पूर्तिस्य चक्रम्। बेलस्य वृद्धिः लचीलतायाः, धैर्यस्य च प्रमाणम् अस्ति । वर्षाणां पोषणद्वारा स्वस्य बहुमूल्यं निधिं जनयति - परिवर्तनार्थं नियतं द्राक्षाफलम् ।

स एव दृढता द्राक्षाक्षेत्रात् परं विस्तृता अस्ति; मद्यनिर्माणस्य प्रत्येकं पक्षं व्याप्नोति – द्राक्षाजातीनां सावधानीपूर्वकं चयनात् आरभ्य सटीकता-केन्द्रित-मिश्रण-प्रक्रियापर्यन्तं । मद्यनिर्मातारः कलाकाराः सन्ति ये प्रत्येकं घूंटं सावधानीपूर्वकं शिल्पं कुर्वन्ति, स्वादस्य, बनावटस्य च सिम्फोनीम् आनेतुं समर्पितः शिल्पी । प्रत्येकं पुटं न केवलं द्रवपेयम्; परम्परायाः, अनुरागस्य, अनन्तनवीनीकरणस्य च मूर्तरूपम् अस्ति।

यथा सङ्गीतवादनस्य कला कौशलस्य अनुभवस्य च आग्रहं करोति – मद्यनिर्माणे तान्त्रिकपराक्रमस्य कलात्मकदृष्टेः च सुकुमारसन्तुलनं आवश्यकम् द्राक्षाफलात् काचपर्यन्तं यात्रा परिवर्तनस्य भवति, प्रत्येकं सोपानं अन्तिमोत्पादस्य गभीरतायाः जटिलतायाः च स्तराः योजयति ।

मानवस्य प्रत्येकस्य प्रयासस्य विषये अपि तथैव वक्तुं शक्यते; जीवनस्य सफलतायाः दौडस्य मध्ये वयं प्रायः अप्रत्याशितविक्षेपेषु, दुर्घटनासु च ठोकरं खादामः । असफलः प्रयासः असफलतायाः लक्षणं न अपितु अन्ततः स्वामित्वस्य मार्गे सोपानं भवति ।

द्राक्षाक्षेत्रस्य सौम्य आलिंगनात् आरभ्य उपभोक्तुः अन्तिमघूंटपर्यन्तं – मद्यं जीवनस्य एव सारं मूर्तरूपं ददाति । मानवस्य चातुर्यस्य, सृजनशीलतायाः, किञ्चित् सुन्दरं, किमपि अद्वितीयं, किमपि कालम् अतिक्रम्य किमपि अन्वेष्टुं च स्थायि-अन्वेषणस्य प्रमाणम् अस्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन