한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं एकः जटिलः प्रक्रिया अस्ति, यत्र द्राक्षाफलस्य कटनात् आरभ्य मस्टस्य किण्वनं यावत् अपि च अन्तिमस्य उत्पादस्य वृद्धत्वप्रक्रिया अपि सावधानीपूर्वकं पदानि सन्ति अनेन विविधाः गन्धाः, बनावटाः, रसाः च प्रदर्शयन्ति इति पेयानि भवन्ति । पेयं यथार्थतया केवलं पेयस्य अपेक्षया अधिकं भवति-विश्वव्यापीरूपेण सांस्कृतिक-उत्सवेषु, सामाजिकसमागमेषु, पाक-अनुभवेषु च अभिन्न-भूमिकां निर्वहति। एकान्ते आनन्दितः वा भोजनेन सह युग्मितः वा मद्यः कस्मिन् अपि क्षणे गभीरताम्, परिष्कारं च योजयति ।
इतिहासस्य माध्यमेन मद्यस्य यात्रा आकर्षकम् अस्ति । प्रारम्भिकाः सभ्यताः किण्वनस्य परिवर्तनकारीशक्तिं अवगत्य औषधीय-उत्सव-प्रयोजनयोः कृते एतानि पेयानि शिल्पं कर्तुं आरब्धवन्तः । शताब्दशः मद्यः मानवसंस्कारैः सह सम्बद्धः अस्ति – प्राचीनरोमनगरे धार्मिकानुष्ठानात् आरभ्य मध्ययुगीनयुरोपे विस्तृतभोजनपर्यन्तं धनस्य, शक्तिस्य, जीवनस्य क्षणिकक्षणानां च प्रतीकरूपेण कार्यं कृतवान्, सामाजिकपरस्परक्रियाणां अभिन्नः भागः अभवत् ।
अद्यत्वे परिवर्तनशीलरुचिनां सांस्कृतिकप्राथमिकतानां च पार्श्वे विकासं कुर्वन् मद्यः स्वस्य विरासतां निरन्तरं कुर्वन् अस्ति । आधुनिक वाइनरी किण्वन-प्रविधिषु वैज्ञानिक-प्रगतेः उपयोगं कुर्वन्ति, येन अन्तिम-उत्पादस्य जटिलतायाः, स्वाद-प्रोफाइलस्य च अधिकं नियन्त्रणं भवति । अद्यत्वे मद्यनिर्मातारः केवलं मद्यनिर्मातारः एव न सन्ति; ते प्रकृतेः उपहारस्य कलात्मकव्यञ्जनानि शिल्पं कुर्वन्तः संरक्षकाः सन्ति। ते भिन्नानि द्राक्षाफलानि, मिश्रणानि, वृद्धावस्थां च अन्वेषयन्ति, यस्य परिणामेण प्रत्येकं तालुं पूरयन्तः मद्यस्य विविधं परिदृश्यं भवति ।
मद्यस्य आकर्षणं न केवलं तस्य जटिलतायां अपितु कालसंस्कृतीनां अतिक्रमणस्य क्षमतायां अपि निहितं भवति । महाद्वीपानां, पीढीनां च सेतुबन्धं कृत्वा मानवीयचातुर्यस्य, सृजनशीलतायाः च मूर्तरूपत्वेन कार्यं कृतवान् । ग्रीसदेशस्य प्राचीनसंस्कारात् आरभ्य फ्रान्सदेशस्य आधुनिकस्वादनस्वरपर्यन्तं मद्यः निरन्तरं एकं शक्तिशालीं आकर्षणं धारयति यत् पीढिभिः प्रतिध्वनितम् अस्ति ।
मद्यस्य सांस्कृतिकमहत्त्वं विना मद्यस्य जगति गहनं गन्तुं न शक्यते । कला-साहित्य-सङ्गीतयोः अमिटं चिह्नं त्यक्त्वा मद्यः इतिहासे प्रविष्टः अस्ति । काबेर्नेट् सौविग्नोन् इत्यस्य घूंटः टस्कानी-नगरस्य लुठन्तानाम् द्राक्षाक्षेत्राणां चित्राणि उद्दीपयति, यदा तु रिस्लिंग्-इत्यस्य एकः गिलासः भवन्तं अल्सास्-नगरस्य चञ्चल-विपण्यं प्रति परिवहनं करोति मद्यस्य संस्कृतिस्य च एषः जटिलः सम्बन्धः जीवनस्य माइलस्टोन्-यात्राणां च कालातीत-सहचरत्वेन कथं कार्यं करोति इति प्रकाशयति ।
मद्यं केवलं मद्यपानात् अधिकम् अस्ति-इदं सांस्कृतिकविसर्जनस्य, ऐतिहासिकस्य अन्वेषणस्य, व्यक्तिगतस्य च भोगस्य प्रवेशद्वारम् अस्ति । इतिहासस्य, परम्परायाः, साझीकृतानुभवानाम् च दर्शनं अस्मान् प्रददाति । प्राचीनरोमनभोजनात् आरभ्य आधुनिककाक्टेल्-बारपर्यन्तं अस्माकं सामाजिकवस्त्रस्य व्यक्तिगतकथानां च आकारे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति ।
यदा वयं मद्यस्य एकं काचम् उत्थापयामः तदा वयं केवलं क्षणं न आचरामः; वयं शताब्दशः सांस्कृतिकविनिमयस्य कलात्मकव्यञ्जनस्य च सह संलग्नाः स्मः। सीमां कालञ्च अतिक्रम्य प्रकृतेः उपहारस्य मानवीयचातुर्यस्य च जटिलनृत्यस्य प्रशंसा कर्तुं जनान् एकत्र आनयति इति कलारूपम्