गृहम्‌
मद्यस्य स्थायिकला : एकः सांस्कृतिकः टेपेस्ट्री

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पूर्णे विश्वे एतत् प्रियं पेयं परम्परासु, अनुष्ठानेषु च मार्गं बुनति - प्राचीनसंस्कारात् आधुनिक उत्सवपर्यन्तं । प्रत्येकं प्रदेशं विशिष्टानि तकनीकानि विकसयति, प्रायः पारिवारिकवंशानां माध्यमेन प्रसारितं पीढीपुराणं ज्ञानं प्रसारयति । बोर्डो-नगरस्य सूर्य-चुम्बित-द्राक्षाक्षेत्रात् आरभ्य टस्कनी-नगरस्य लुठन्त-पर्वतपर्यन्तं मद्यनिर्माणं प्रेमस्य श्रमः अस्ति, यत्र सावधानीपूर्वकं परिचर्या, धैर्यं, कालस्य गमनस्य अवगमनं च आवश्यकम् एतेषु एव क्षणेषु किण्वनस्य माया सरलद्राक्षाफलं किमपि समृद्धतरं, गभीरतरं, गहनतरं च परिणमयति ।

मद्यस्य इतिहासः मद्यस्य इव समृद्धः विविधः च अस्ति । प्राचीनसभ्यताः तस्य उत्पादनस्य परितः साम्राज्यानि निर्मितवन्तः, व्यापारमार्गान् ईंधनं दत्तवन्तः, साहित्यं च प्रेरयन्ति स्म इति शक्तिशालिनः आत्मानः शिल्पं कृतवन्तः । मद्यं प्रचुरतायां प्रतीकं आसीत्, प्रकृतेः उपहारद्वारा सौन्दर्यं, सम्पर्कं च निर्मातुं मानवस्य आत्मायाः क्षमतायाः प्रमाणम् आसीत् । अद्यत्वे अपि एषा स्थायिविरासतां निरन्तरं वर्तते, आधुनिकमद्यनिर्माणकेन्द्राणि स्वबेलानां सावधानीपूर्वकं परिचर्याम् कुर्वन्ति, आगामिनां पीढीनां कृते एतस्य बहुमूल्यं धरोहरस्य रक्षणार्थं स्थायिप्रथाः आलिंगयन्ति च

मद्यस्य साझेदारी-क्रिया केवलं पानस्य अपेक्षया अधिका अस्ति - एतत् सम्पर्कस्य पोषणं जीवनस्य क्षणानाम् उत्सवस्य च विषयः अस्ति । आकस्मिकसमागमः वा औपचारिकः उत्सवः वा, मद्यसाझेदारीसंस्कारः कथाः, भावाः, साझाः अनुभवाः च एकत्र बुनति । यथा भवन्तः स्वस्य प्रियस्य विंटेजस्य एकं गिलासं उत्थापयन्ति तथा जटिलप्रक्रियाणां विषये विचारयन्तु येन तत् भवितुं आनयत् - सूर्येण सिक्तं द्राक्षाफलात् आरभ्य समर्पितानां मद्यपानकर्तृणां हस्तपर्यन्तं। अनुभवः केवलं स्वादनात् अधिकः भवति; प्रत्येकं पुटस्य अन्तः बुनितस्य कलात्मकतायाः, शिल्पस्य, इतिहासस्य च प्रशंसायाः विषयः अस्ति ।

मद्यस्य सह अयं स्थायिप्रेमः अस्मान् प्रेरयति, मोहयति च। अस्य प्रभावः सीमां कालञ्च अतिक्रम्य विपत्तौ अनिश्चिततायाः च सम्मुखे अपि सर्वदा सौन्दर्यं, आनन्दः, सम्बन्धः च लभ्यते इति स्मारकरूपेण कार्यं करोति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन