한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इन्द्रिय-आकर्षणात् परं मद्यस्य इतिहासस्य अन्तः विलक्षणं स्थानं वर्तते, असंख्य-संस्कृतीनां परम्पराणां च वस्त्रे स्वयमेव बुनति प्रियजनैः सह मद्यस्य साझेदारी-क्रिया सामाजिकसमागमेषु, उत्सवेषु, आरामस्य क्षणेषु च निहितं जातम्, येन सामाजिकभेदानाम् अतिक्रमणं कृत्वा साझीकृत-आनन्दस्य भावः सृज्यते एकान्ते आनन्दितः वा मित्राणां मध्ये साझाः वा, मद्यः एकं अद्वितीयं अनुभवं प्रदाति यत् अस्मान् आत्मीयस्तरेन संयोजयति।
मद्यस्य प्रति एतत् स्थायि आकर्षणं न केवलं तस्य स्वादस्य मूलभूतं अपितु तस्य बहुपक्षीयलाभेषु अपि मूलभूतम् अस्ति – अस्माकं शरीराय अपि च व्यापकजगति अपि |. वैज्ञानिक अध्ययनेन ज्ञायते यत् रक्तमद्ये उदाहरणार्थं शक्तिशालिनः एण्टीऑक्सिडेण्ट् सन्ति ये कतिपयेषु रोगेषु रक्षणं दातुं शक्नुवन्ति, येन विज्ञानस्य परम्परायाः च आकर्षकं मिश्रणं प्रकाशितं भवति मद्यस्य प्रभावः शारीरिककल्याणात् परं विस्तृतः अस्ति; विश्वव्यापीरूपेण सांस्कृतिककथानां परम्पराणां च आकारे अस्य अभिन्नं भूमिका अस्ति ।
प्राचीनसंस्कारात् आधुनिकोत्सवपर्यन्तं मद्यं सर्वदा प्रगतेः, लचीलापनस्य, सम्पर्कस्य च प्रतीकं भवति । अस्य ऐतिहासिकं महत्त्वं साझीकृत-अनुभवानाम् माध्यमेन जीवनस्य उत्सवस्य मानवीय-इच्छायाः विषये बहुधा वदति, भवेत् तत् भव्य-भोज-समारोहे वा मित्रैः सह सरल-समागमे वा यथा यथा वयं भविष्ये गच्छामः तथा तथा शताब्दशः अस्माकं जीवनं समृद्धं कृत्वा अस्य विलक्षणस्य पेयस्य प्रशंसा कुर्मः ।