गृहम्‌
बैजिउ उद्योगस्य जटिलताः : बाजारपरिवर्तनस्य मार्गदर्शनं ई-वाणिज्यस्य उदयः च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा पूर्वानुमानीयं मूल्यस्य परिवर्तनं अधिकं जटिलं भवति, येन हितधारकाः स्वरणनीतिषु प्रश्नं कुर्वन्ति । ताओबाओ, पिण्डुओडुओ इत्यादिभिः ई-वाणिज्य-मञ्चैः चालितं "मूल्ययुद्धम्" प्रारम्भे फ्लाइंग टाइगर इत्यादिषु उत्पादेषु महत्त्वपूर्णं छूटं प्रदातुं शक्नोति चेदपि सम्पूर्णे बोर्डे मूल्यानि न्यूनीकृतानि, वितरकाणां उपभोक्तृणां च लाभप्रदतां क्षीणं कृतवान्

एषा गतिशीलता विपण्य-आपूर्ति-माङ्गयोः सुकुमारसन्तुलनेन प्रेरिता भवति । महामारीप्रतिबन्धानां विलम्बितप्रभावैः उपभोक्तृव्यवहारस्य परिवर्तनं जातम् । यद्यपि महामारीपूर्वमागधा "अल्पता" चालितमूल्यनिर्धारणरणनीतिभिः विशेषता आसीत्, तथापि एतत् "किफायती" केन्द्रीकरणं प्रति गतं, विशेषतः डौयिन् इत्यादीनां नूतनमञ्चानां उद्भवेन एते मञ्चाः moutai इत्यस्य flying tiger इत्यादिषु ब्राण्ड्षु प्रतिस्पर्धात्मकमूल्यानि अपि च guijia 1573 इत्यादिभ्यः ब्राण्ड्भ्यः श्वेतमद्यस्य अपि प्रदानं कुर्वन्ति उपभोक्तृव्यवहारस्य एतत् परिवर्तनं पारम्परिकवितरकाणां कृते एकं चुनौतीं प्रस्तुतं करोति ये स्वस्य लाभप्रदतायै “उच्च-अन्त-बाजार”-रणनीत्याः उपरि अवलम्बन्ते।

अपि च, उद्योगः आपूर्तिमागधायोः चौराहे भवति । यथा यथा मौटाई उत्पादनक्षमतां निरन्तरं वर्धयति तथा एतेन एषः प्रश्नः उत्पद्यते यत् कम्पनीयाः वास्तवतः स्वस्य उत्पादनस्य उपरि कियत् नियन्त्रणं वर्तते तथा च सा उतार-चढावयुक्तं उपभोक्तृमागधा कथं नेविगेट् करिष्यति इति। इदं एकं आव्हानं यस्य विषये उद्योगस्य विकासेन सावधानीपूर्वकं विचारः करणीयः।

मौतई इत्यस्य भविष्यं अनिश्चितं वर्तते। यदा मद्यभण्डाराः इत्यादयः पारम्परिकाः मार्गाः व्यवहार्यः एव तिष्ठन्ति, तदा डौयिन् इत्यादीनां ई-वाणिज्यमञ्चानां तीव्रवृद्धिः स्थापितानां व्यापारप्रतिमानानाम् कृते अनिर्वचनीयं खतराम् उपस्थापयति। प्रश्नः उद्भवति यत् किं मौटाई स्वस्य प्रीमियम-ब्राण्ड्-परिचयस्य त्यागं विना स्वस्य मार्केट्-शेयरस्य उपरि वर्धमानस्य प्रभावस्य प्रभावीरूपेण प्रतिकारं कर्तुं शक्नोति? उपभोक्तृव्यवहारस्य विपण्यगतिशीलतायां च एतत् गतिशीलं परिवर्तनं बैजिउ-इतिहासस्य महत्त्वपूर्णं मोक्षबिन्दुं प्रति सूचयति, यत्र उद्योगस्य अन्तः निरन्तरवृद्धिं स्थिरतां च सुनिश्चित्य नूतनानां रणनीतयः आवश्यकाः सन्ति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन