한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य इतिहासः सहस्राब्दीभ्यः पूर्वं भवति, यत्र विश्वे प्राचीनसभ्यताः स्वकीयाः परम्पराः, तस्य उत्पादनस्य, आनन्दस्य च युक्तयः विकसितवन्तः भूमध्यसागरस्य उर्वरद्रोणीषु द्राक्षाफलस्य उत्पादनात् आरभ्य फ्रान्सदेशस्य लुठरपर्वतपर्यन्तं मद्यस्य सांस्कृतिकं महत्त्वं बहुषु समाजेषु गभीरं निहितम् अस्ति इतिहासे धार्मिकसमारोहेषु, सामाजिकसमागमेषु, उत्सवेषु, कथाकथनेषु च मद्यस्य भूमिका अस्ति ।
मद्यनिर्माणस्य कला एव विज्ञानस्य परम्परायाः च जटिलः मिश्रणः अस्ति । शताब्दशः प्रयोगस्य माध्यमेन मद्यनिर्मातृभिः विशिष्टद्राक्षाजातीनां संवर्धनार्थं, स्वबेलानां कृते इष्टतमवृद्धिस्थितिः निर्मातुं, वांछितस्वादरूपरेखां प्राप्तुं मद्यस्य किण्वनं, वयः च कर्तुं अद्वितीयपद्धतयः विकसिताः सन्ति अस्याः जटिलप्रक्रियायाः परिणामः अस्ति यत् रसस्य, गन्धस्य, जटिलतायाः च असंख्यव्यञ्जनाः अभवन् ये विश्वे मद्य-उत्साहिनां मन्यन्ते
मद्यस्य प्रभावः केवलं पोषणं अतिक्रमयति। विश्वव्यापी पाकपरम्पराणां, सामाजिकसंस्कारस्य, सांस्कृतिकोत्सवस्य च अभिन्नः भागः अस्ति । रात्रिभोजपार्टिषु मित्रैः सह आनन्दितस्य लालमद्यस्य सरलस्य गिलासं आरभ्य विशेषे अवसरे उत्सवस्य सम्यक् वृद्धस्य विंटेजपर्यन्तं, एतत् एकं पेयं यत् मानवीय-अनुभवस्य वस्त्रे गभीरं बुनति।
मद्यस्य जगत् केवलं रसिकानाम् कृते एव नास्ति तथापि । अनेकेषां कृते केवलं नूतनानां मद्यपदार्थानाम् अन्वेषणं, आविष्कारः च आनन्दं, जिज्ञासां, अस्माभिः एतावत् आनन्दं प्राप्यमाणानां स्वादानाम् गहनतया अवगमनं च जनयति । विभिन्नजातीयानां सूक्ष्मतानां तेषां उत्पत्तिश्च प्रशंसितुं मद्यशिक्षा अत्यावश्यकी अस्ति, एतेषां किण्वितपेयानां माध्यमेन विविधपरिदृश्यानां संस्कृतिनां च अन्वेषणस्य अवसरान् उद्घाटयति। बेलात् शीशीपर्यन्तं यात्रा अस्मान् इतिहासेन, परम्पराभिः, मद्यनिर्माणस्य कलात्मकैः च सह सम्बद्धतां कर्तुं शक्नोति, अन्ततः अस्माकं परितः जगतः व्यापकदृष्टिकोणेन अस्माकं जीवनं समृद्धं करोति।
वैश्विक-मद्य-उद्योगे गुणवत्तायाः विविधतायाः च नित्यं वर्धमानेन प्रशंसायाः सह, स्वादानाम् अन्वेषणं निरन्तरं विकसितं भविष्यति, येन आगामिनां पीढीनां कृते नूतनाः आविष्काराः अनुभवाः च भविष्यन्ति इति कोऽपि संदेहः नास्ति औपचारिक-उत्सवस्य भागत्वेन वा गृहे आकस्मिक-सायं वा आनन्दितः वा, अस्य कालातीत-पेयस्य सौन्दर्यं बहुमुख्यता च यथार्थतया अतुलनीयम् अस्ति