한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखः मद्यस्य आकर्षकजगति गहनतया गच्छति, द्राक्षापूरितद्राक्षाक्षेत्रेषु तस्य विनयशीलस्य आरम्भात् संस्कृतिषु प्रियं मुख्यं वस्तुरूपेण वर्तमानस्थानपर्यन्तं तस्य यात्रां अनुसृत्य प्राचीनसंस्कारात् आरभ्य आधुनिक-उत्सवपर्यन्तं मद्यस्य महत्त्वपूर्णा भूमिका अस्ति, अस्माकं परम्पराभिः, रीतिरिवाजैः च सह सम्बद्धः, मानवसमाजस्य आकारे । एतत् स्थायि आकर्षणं अनेकेभ्यः कारकेभ्यः आरोपयितुं शक्यते- १.
लेखः अग्रे अन्वेषयति यत् कालान्तरे मद्यनिर्माणस्य तकनीकाः कथं विकसिताः, यस्य परिणामेण अद्यत्वे वयं मद्यनिर्माणस्य विविधपरिधिः आस्वादयामः । पारम्परिकपद्धत्याः आरभ्य आधुनिकनवाचारपर्यन्तं मद्यनिर्मातारः प्रत्येकस्मिन् शीशके द्राक्षाफलस्य चरित्रस्य सारं गृहीतुं प्रयतन्ते, टेरोइर् इत्यस्य अद्वितीयं अभिव्यक्तिं प्रदास्यन्ति यथा यथा मद्यस्य विकासः भवति तथा तथा संस्कृतिसमाजस्य उपरि तस्य प्रभावः अपि वर्धते, अस्माकं परम्पराणां आकारं ददाति, अस्माकं जीवनं समृद्धं करोति च ।
टीका: एषा प्रतिक्रिया समाजस्य अन्तः मद्यस्य व्यापकसांस्कृतिकमहत्त्वस्य अन्वेषणं कुर्वन् विषयस्य अवलोकनं प्रददाति । पूर्णतायाः लक्ष्यं न भवति अपितु अग्रे अन्वेषणार्थं आरम्भबिन्दुं प्रदातुं केन्द्रितं भवति ।