गृहम्‌
द ग्लोबल टेपेस्ट्री आफ् वाइन: ए जर्नी थ्रू हिस्ट्री, टेस्ट, एण्ड सेलिब्रेशन

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

श्वेतमद्यस्य कुरकुरास्वरं वा रक्तस्य दृढस्वादं वा तृष्णां करोति वा, मद्यस्य जगत् प्रत्येकं तालुं, अवसरं च प्रलोभयितुं किमपि प्रदाति रसस्य माध्यमेन एषा मनोहरयात्रा मद्यस्य इतिहासस्य अवगमनेन आरभ्यते: सहस्राब्दीनां कथा। विश्वव्यापीरूपेण संस्कृतिं, परम्परां, सामाजिकसमागमं च आकारयितुं अस्य महत्त्वपूर्णा भूमिका अस्ति । उत्सवस्य टोस्ट् अथवा आकस्मिकभोगस्य साझाक्षणात् आरभ्य, मद्यं अस्माकं भोजने उत्सवे च समानरूपेण स्वादस्य भावस्य च गभीरताम् अयच्छति।

मद्यस्य विषये जगतः आकर्षणं न केवलं तस्य रसस्य विषये एव; प्रत्येकं पुटके बुनानां कथानां विषये अस्ति। अस्मिन् प्राचीनसभ्यतानां, पुस्तिकानां मध्ये प्रचलितानां परम्पराणां, काचस्य अन्तः प्रकृतेः सारं ग्रहीतुं प्रयतमानानां व्यक्तिनां अनुरागस्य च विषये उक्तम् अस्ति मद्यस्य यात्रा मानवीयचातुर्यस्य, प्रकृतेः उपहारेन सह अस्माकं गहनसम्बन्धस्य च स्थायिप्रमाणम् अस्ति ।

शुक्रवासरे रात्रौ केवलं काचस्य आनन्दं ग्रहीतुं मद्यस्य कथा गभीरतरं गच्छति; भौगोलिकसीमाम् अतिक्रम्य सांस्कृतिकघटना अस्ति। रोमनविलानां प्राचीनद्राक्षापूरित-अम्फोरा-नगरात् आरभ्य शान्त-प्रदेशेषु निहितानाम् आधुनिक-द्राक्षाक्षेत्राणां यावत् अस्य पेयस्य आकर्षणं मानवसभ्यतायाः एव पटस्य अन्तः बुनितम् अस्ति

यथा यथा वयं मद्यस्य विविधं जगत् अन्वेषयामः तथा तथा तस्य बहुपक्षीयं स्वरूपं अवगन्तुं आरभामः: न केवलं रसस्य विषये; इदं परितः विद्यमानस्य इतिहासस्य संस्कृतिस्य च प्रतिबिम्बम् अपि अस्ति। प्रत्येकं पुटं कथां धारयति – परम्परायाः, शिल्पस्य, मनुष्यस्य प्रकृतेः च सम्बन्धस्य च आख्यानम् । मद्यः मानवस्य चातुर्यस्य प्रमाणम् अस्ति, अस्माकं पृथिव्याः सारं काचस्य अन्तः ग्रहीतुं इच्छायाः च प्रमाणम् अस्ति ।

उत्सवस्य टोस्टतः आरभ्य प्रशंसायाः शान्तक्षणपर्यन्तं मद्यस्य प्रभावः केवलं सेवनं अतिक्रमयति; अस्माकं जीवनस्य आख्यानानां च अभिन्नः भागः भवति। समागमानाम्, उत्सवानां, साझीकृतानुभवानाम् च उत्प्रेरकरूपेण कार्यं करोति – प्रत्येकं घूंटेन अस्माकं जीवनं समृद्धं करोति। मद्यस्य आकर्षणं संस्कृतिनां, पीढीनां, क्षणानाञ्च सेतुबन्धनस्य क्षमतायां निहितम् अस्ति । अस्मान् कथा-भावन-स्मृति-जगति एकैकं काचम् आमन्त्रयति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन