한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य सहस्राब्दपूर्वस्य समृद्धः इतिहासः अस्ति, यः प्राचीनसभ्यतासु महत्त्वपूर्णां भूमिकां निर्वहति, आधुनिकसंस्कृतेः आकारं च ददाति । अस्य आकर्षणं तस्य निहितबहुमुख्यतायाः, पाककला-अनुभवानाम् उन्नयन-क्षमतायाः, पारम्परिक-संस्कार-समकालीन-समागमयोः माध्यमेन च यत् आनन्दं प्राप्नोति, तस्मात् उद्भूतम् अस्ति मद्यनिर्माणस्य कला इतिहासेन, परम्पराभिः, सांस्कृतिककथाभिः च गभीररूपेण सम्बद्धा अस्ति, यत् मानवीयचातुर्यस्य विकासं, जीवनस्य अस्मिन् अमृते अस्माकं स्थायि आकर्षणं च प्रतिबिम्बयति
प्राचीनरोमनवृक्षारोपणात् आरभ्य आधुनिककालस्य मद्यनिर्माणकेन्द्रपर्यन्तं मद्यस्य कथा निरन्तरं प्रचलति । ऐतिहासिकलेखानां पार्श्वे व्यक्तिगतकथानां टेपेस्ट्री बुनति, प्रत्येकं काचः स्वादानाम् एकं जगत् अन्वेष्टुं आमन्त्रणं भवति । द्राक्षाजातीनां यात्रायां परिदृश्यं अन्तिमोत्पादं कथं प्रभावितं करोति इति ज्ञायते । फ्रान्सस्य बोर्डो-प्रदेशस्य सूर्येण सिक्त-पर्वतात् आरभ्य कैलिफोर्निया-देशस्य उष्ट्र-सानुपर्यन्तं प्रत्येकं स्थानं स्वकीयं अद्वितीयं टेरोर्-प्रदानं करोति, येन तेषु क्षेत्रेषु उत्पादितानां मद्यस्य विशिष्टचरित्रे योगदानं भवति
मद्यनिर्माणकला केवलं द्राक्षाफलस्य द्रवसुवर्णरूपेण परिवर्तनात् परं गच्छति । प्रकृतेः शिल्पस्य च मध्ये नृत्यं भवति, यत्र तापमानस्य, कालस्य, तकनीकस्य च सूक्ष्मसमायोजनेन एकं कीमिया निर्मितं भवति यत् द्राक्षाफलस्य सम्यक् अभिव्यक्तिं ददाति आधुनिकप्रगतिः प्रौद्योगिक्याः माध्यमेन मद्यस्य उत्पादनं अधिकं उन्नतवती, परन्तु मद्यस्य सारः परम्परायाः कालस्य च सम्बन्धे एव अस्ति इति स्मर्तव्यं महत्त्वपूर्णम्
तान्त्रिकपक्षेभ्यः परं मद्येन सह व्यक्तिगतसम्बन्धस्य गहनः भावः विद्यते । प्रायः प्रियस्मृतिभिः, साझीकृतक्षणैः, उत्सवैः च सह सम्बद्धं भवति । मद्यस्वादनं परिष्कृतः अनुभवः भवितुम् अर्हति यत्र गन्धस्य, स्वादस्य, बनावटस्य च सूक्ष्मतासु गहनतां प्राप्नोति, जटिलतायाः गुप्तस्तरं उद्घाटयति आकस्मिकघूंटाः अपि सामग्रीनां जटिलपरस्परक्रियायाः प्रशंसायाः अवसरं प्रददति, येन अस्य बहुमुखीपेयस्य गहनतया अवगमनं भवति ।
प्रत्येकं घूंटं आस्वादयन् वयं अवगच्छामः यत् मद्यस्य कथा केवलं तस्य पानस्य क्रियायाः परं गच्छति; संस्कृतिः, इतिहासः, मानवसम्बन्धः च इति अन्वेषणम् अस्ति । मद्यस्य कालयात्रा अस्माकं अस्य प्राचीनस्य अमृतस्य प्रति स्थायि-मोहस्य प्रमाणम् अस्ति, यत् अस्मान् पुरातन-नवीन-जगत्-अवलोकनं प्रददाति |.