गृहम्‌
मद्यस्य स्थायि आकर्षणम् : स्वादस्य, परम्परायाः, नवीनतायाः च माध्यमेन यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सौविग्नोन् ब्लैङ्क् अथवा पिनोट् ग्रिगियो इत्यादिभ्यः कुरकुराशुक्लमद्येभ्यः आरभ्य कैबेर्नेट् सौविग्नोन् अथवा मेरलोट् इत्यादीनां बोल्ड् रेड्स् यावत् विविधस्वादानाम् यात्रा अन्वेषणस्य आविष्कारस्य च भवति मद्यनिर्माणं तु केवलं स्वादनं अतिक्रमति; इयं जटिला प्रक्रिया अस्ति, या मृदागुणवत्ता, जलवायुः, किण्वनस्य समये प्रयुक्तानां तकनीकानां नाजुकसन्तुलनं च इत्यादिषु निर्णायककारकेषु सावधानीपूर्वकं ध्यानं दातुं आग्रहं करोति

रात्रिभोजसमये केवलं मनोहरं टोस्ट्-करणात् परं मद्यं इन्द्रिय-अनुभवं प्रददाति यत् अस्माकं जीवनं असंख्य-रीत्या समृद्धं करोति । उत्सवसमागमात् आरभ्य शान्तचिन्तनक्षणपर्यन्तं तस्य उपस्थितिः अस्माकं दैनन्दिनानुभवानाम् गभीरताम् अर्थं च योजयति ।

मद्यस्य कथा केवलं अन्तिम-उत्पादस्य विषये एव नास्ति; इदं कालस्य, परम्परायाः, नवीनतायाः च सततं यात्रा अस्ति। अस्य अन्वेषणस्य आरम्भः प्राचीनग्रीकजनानाम् आरम्भः भवति ये प्रथमं द्राक्षाधारितं पेयं पोषणस्य उत्सवस्य च स्रोतः इति आलिंगितवन्तः । तेषां ज्ञानेन मद्यनिर्माणविधिनाम् विकासस्य मार्गः प्रशस्तः, पीढयः यावत् प्रचलति स्म, अन्ततः अद्यत्वे वयं जानीमः कलारूपेण ठोसरूपेण जातः

आधुनिकाः मद्यनिर्मातारः स्वशिल्पे किं सम्भवति इति सीमां निरन्तरं धक्कायन्ति । दुर्लभद्राक्षाफलानां प्रयोगात् अद्वितीयवृद्धिस्थितीनां च उपयोगात् आरभ्य अत्याधुनिकप्रौद्योगिक्याः उपयोगपर्यन्तं ते प्रत्येकस्य द्राक्षाप्रकारस्य निहितं चरित्रं च संरक्षित्वा संवेदी-अनुभवं वर्धयितुं निरन्तरं प्रयतन्ते

परम्परायाः नवीनतायाः च प्रति एतस्य समर्पणस्य परिणामः अभवत् यत् प्रत्येकं तालुं पूरयन्तः मद्यस्य जगत् निर्मितम् अस्ति । भवान् अर्जेन्टिनादेशस्य सौविग्नो ब्ल्याङ्कस्य जीवन्तं ताजगीं प्रति आकृष्टः अस्ति वा बोर्डो कैबेर्नेट् सौविग्ननस्य साहसिकसंरचनायाः प्रति आकृष्टः अस्ति वा, प्रत्येकस्य व्यक्तिस्य कृते आविष्कारं कर्तुं प्रतीक्षमाणा मद्यः अस्ति यात्रा न केवलं पेयस्य आनन्दं प्राप्तुं, अपितु प्रत्येकस्य घूंटस्य पृष्ठतः कलात्मकतायाः इतिहासस्य च प्रशंसा अपि भवति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन