गृहम्‌
तैलविपण्यस्य परिवर्तनशीलवालुकाः : अग्रिमस्य मोक्षबिन्दुस्य पूर्वानुमानम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विशेषतः कच्चे तेलस्य मूल्येषु अद्यतनकाले मन्दतायाः अनन्तरं तैलस्य मूल्यसमायोजनस्य प्रत्याशा स्पर्शयोग्यः अस्ति । मूल्यनिर्धारणसमायोजनस्य २० सेप्टेम्बर्-दिनाङ्कस्य समयसीमायाः प्रति घड़ी यथा टिकति तथा तथा अनिश्चिततायाः भावः विपण्यां उपरि लम्बते। "१० दिवसीयः नियमः" यः एते समायोजनानि कदा भवन्ति इति निर्दिशति, सः अस्मिन् गतिशीलपरिदृश्ये जटिलतायाः अन्यं स्तरं योजयति ।

अन्तर्राष्ट्रीयमुद्राकोषस्य (imf) पूर्वानुमानं आसन्नपरिवर्तनस्य चित्रं चित्रयति। अन्तर्राष्ट्रीयतैलमूल्येषु नाटकीयं परिवर्तनं भवति, यतः वर्षस्य प्रगतेः सति प्रमुखाः अर्थव्यवस्थाः सम्भाव्य-आर्थिक-मन्दतायाः कृते सज्जाः सन्ति । अन्तर्राष्ट्रीयतैलमूल्यानां आगामिसमायोजने महती अवनतिप्रवृत्तिः दृश्यते इति imf भविष्यवाणीं करोति। वर्तमानबाजारप्रवृत्तीनां आधारेण एषा भविष्यवाणी ईंधनस्य मूल्येषु प्रतिलीटरं ०.३२ सेण्ट् सम्भाव्यं न्यूनतां सूचयति, यत् उपभोक्तृभ्यः व्यवसायेभ्यः च महत्त्वपूर्णं प्रभावं करिष्यति।

एतेन आसन्नमूल्यक्षयेन विपण्यस्य यथार्थदिशाविषये विशेषज्ञेषु विवादः उत्पन्नः अस्ति । केचन विश्लेषकाः मन्यन्ते यत् वैश्विकरूपेण माङ्गल्यं मन्दं भवति इति कारणेन एषः न्यूनता तैल-उद्योगस्य कृते एकः मोक्षबिन्दुः भवितुम् अर्हति । परन्तु अन्ये सावधानाः एव तिष्ठन्ति, वैश्विक-अर्थव्यवस्थां प्रभावितं कुर्वतां कारकानाम् जटिल-अन्तर्क्रियाम् दर्शयन्ति, समतोलं प्राप्तुं पूर्वं अधिक-अस्थिरकालस्य पूर्वानुमानं कुर्वन्ति च

चीनदेशे ईंधनस्य मूल्येषु अपि महत्त्वपूर्णः उतार-चढावः अभवत् । शङ्घाई-नगरस्य कच्चे तैलस्य विपण्ये अन्तिमेषु दिनेषु १.३५% अधिकं न्यूनता अभवत्, मे-मासात् परं न्यूनतमं स्थानं प्राप्तवान् । एते उतार-चढावः अन्तर्राष्ट्रीयविपणानाम् जटिलजालं तेषां परस्परसम्बद्धतां च प्रकाशयन्ति, येन बहवः परिवर्तनस्य अग्रिमतरङ्गस्य विषये चिन्तयन्ति

किं एतत् मूल्यसमायोजनेन निर्णायकं अधोगतिप्रवृत्तिः भविष्यति ? उत्तरं वैश्विकविपण्यगतिशीलतायाः अप्रत्याशितप्रकृतौ अस्ति तथा च एतानि बलानि ईंधनमूल्यानि कथं अधिकं प्रभावितं करिष्यन्ति इति। यथा यथा घड़ी टिकति तथा तथा केवलं समयः एव वक्ष्यति यत् अस्य तैलविपण्यस्य हाले अस्थिरता अन्ते अधिकस्थिररूपेण निवसति वा इति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन