한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विशेषतः कच्चे तेलस्य मूल्येषु अद्यतनकाले मन्दतायाः अनन्तरं तैलस्य मूल्यसमायोजनस्य प्रत्याशा स्पर्शयोग्यः अस्ति । मूल्यनिर्धारणसमायोजनस्य २० सेप्टेम्बर्-दिनाङ्कस्य समयसीमायाः प्रति घड़ी यथा टिकति तथा तथा अनिश्चिततायाः भावः विपण्यां उपरि लम्बते। "१० दिवसीयः नियमः" यः एते समायोजनानि कदा भवन्ति इति निर्दिशति, सः अस्मिन् गतिशीलपरिदृश्ये जटिलतायाः अन्यं स्तरं योजयति ।
अन्तर्राष्ट्रीयमुद्राकोषस्य (imf) पूर्वानुमानं आसन्नपरिवर्तनस्य चित्रं चित्रयति। अन्तर्राष्ट्रीयतैलमूल्येषु नाटकीयं परिवर्तनं भवति, यतः वर्षस्य प्रगतेः सति प्रमुखाः अर्थव्यवस्थाः सम्भाव्य-आर्थिक-मन्दतायाः कृते सज्जाः सन्ति । अन्तर्राष्ट्रीयतैलमूल्यानां आगामिसमायोजने महती अवनतिप्रवृत्तिः दृश्यते इति imf भविष्यवाणीं करोति। वर्तमानबाजारप्रवृत्तीनां आधारेण एषा भविष्यवाणी ईंधनस्य मूल्येषु प्रतिलीटरं ०.३२ सेण्ट् सम्भाव्यं न्यूनतां सूचयति, यत् उपभोक्तृभ्यः व्यवसायेभ्यः च महत्त्वपूर्णं प्रभावं करिष्यति।
एतेन आसन्नमूल्यक्षयेन विपण्यस्य यथार्थदिशाविषये विशेषज्ञेषु विवादः उत्पन्नः अस्ति । केचन विश्लेषकाः मन्यन्ते यत् वैश्विकरूपेण माङ्गल्यं मन्दं भवति इति कारणेन एषः न्यूनता तैल-उद्योगस्य कृते एकः मोक्षबिन्दुः भवितुम् अर्हति । परन्तु अन्ये सावधानाः एव तिष्ठन्ति, वैश्विक-अर्थव्यवस्थां प्रभावितं कुर्वतां कारकानाम् जटिल-अन्तर्क्रियाम् दर्शयन्ति, समतोलं प्राप्तुं पूर्वं अधिक-अस्थिरकालस्य पूर्वानुमानं कुर्वन्ति च
चीनदेशे ईंधनस्य मूल्येषु अपि महत्त्वपूर्णः उतार-चढावः अभवत् । शङ्घाई-नगरस्य कच्चे तैलस्य विपण्ये अन्तिमेषु दिनेषु १.३५% अधिकं न्यूनता अभवत्, मे-मासात् परं न्यूनतमं स्थानं प्राप्तवान् । एते उतार-चढावः अन्तर्राष्ट्रीयविपणानाम् जटिलजालं तेषां परस्परसम्बद्धतां च प्रकाशयन्ति, येन बहवः परिवर्तनस्य अग्रिमतरङ्गस्य विषये चिन्तयन्ति
किं एतत् मूल्यसमायोजनेन निर्णायकं अधोगतिप्रवृत्तिः भविष्यति ? उत्तरं वैश्विकविपण्यगतिशीलतायाः अप्रत्याशितप्रकृतौ अस्ति तथा च एतानि बलानि ईंधनमूल्यानि कथं अधिकं प्रभावितं करिष्यन्ति इति। यथा यथा घड़ी टिकति तथा तथा केवलं समयः एव वक्ष्यति यत् अस्य तैलविपण्यस्य हाले अस्थिरता अन्ते अधिकस्थिररूपेण निवसति वा इति।