한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भव्य-उत्सवात् आरभ्य आत्मीय-क्षणपर्यन्तं मद्यः वैश्विक-संस्कृतेः पाक-अनुभवानाम् च ताने स्वमार्गं बुनति, परम्पराणां आकारं दत्त्वा, साझा-इतिहासैः सह अस्मान् सम्बद्धवान् च |. मद्यस्य इतिहासः मानवसभ्यतायाः एव सह सम्बद्धः अस्ति, यः कालान्तरेण अस्माकं स्वस्य विकासस्य प्रतिबिम्बं करोति । अस्य उत्पत्तिः प्राचीन-आख्यायिकाभिः आवृता अस्ति, प्रागैतिहासिकसभ्यतासु अपि अस्य उपस्थितिः सूचयन्ति । कृषिप्रगतेः पार्श्वे मद्यनिर्माणस्य विकासः अभवत्, प्रारम्भिकपद्धत्याः परिष्कृतप्रविधिषु संक्रमणं जातम्, ये अद्यत्वे अपि प्रफुल्लिताः सन्ति ।
यथा यथा जगत् परिवर्तनशीलेन परिदृश्येन सह ग्रस्तं भवति तथा तथा मद्यस्य स्थायि आकर्षणं प्रबलं वर्तते। मद्यनिर्माणे प्रवृत्तं शिल्पं कलात्मकं च परम्परायाः स्तोत्रं, मानवीयचातुर्यस्य प्रमाणं, कालातीतम् आनन्दस्य स्रोतः च अस्ति । द्राक्षाफलस्य सावधानीपूर्वकं चयनात् आरभ्य विनिफिकेशन-विधिषु सटीकतापर्यन्तं प्रक्रियायाः प्रत्येकं चरणं अन्तिम-उत्पादस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहति – तालु-प्रलोभनार्थं विनिर्मित-स्वादानाम् एकः सिम्फोनी
मद्यस्य प्रभावः काचात् दूरं यावत् विस्तृतः भवति; मानवसम्बन्धस्य नाली, साझीकृतकथानां उत्प्रेरकः, उत्सवस्य प्रतीकं च भवति । इतिहासे महत्त्वपूर्णेषु अवसरेषु मद्यं वर्तते, विश्वे सांस्कृतिक-उत्सवेषु मार्गं बुनति । प्राचीनकाले धार्मिकसमारोहेषु, संस्कारेषु च मद्यं अत्यावश्यकम् आसीत्, आधुनिकसंस्कृतौ तु सामाजिकसमागमेषु, उत्सवेषु, आत्मीयभोजनेषु च प्रायः केन्द्रमञ्चं गृह्णाति
मानवसभ्यतायाः सह मद्यस्य सम्बन्धः गभीरः धावति, अस्माकं अस्तित्वेन सह एव सम्बद्धः अस्ति । प्राचीनसभ्यताभ्यः आरभ्य आधुनिकसमाजपर्यन्तं संस्कृतिषु तस्य प्रभावः अनिर्वचनीयः अस्ति । पाकपरम्पराणां आकारं निरन्तरं ददाति, कलात्मकव्यञ्जनं प्रेरयति, उत्सवस्य समुदायस्य च प्रतीकरूपेण कार्यं करोति ।