한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शताब्दशः वैश्विक-इतिहासस्य मद्यस्य महती भूमिका अस्ति । प्राचीनरोमन-उत्सवात् आरभ्य मध्ययुगीनभोजनपर्यन्तं साझीकृत-अनुभवानाम्, हृदयस्पर्शी-भावनानां च मूर्तरूपं जातम् । उत्तममद्यस्य गन्धः एव चिरविस्मृतसंस्कारस्य, आत्मीयसमागमस्य च स्मरणं करोति । सामाजिकसंस्कारेषु मद्यस्य उपस्थितिः सूर्यस्य सुवर्णकिरणानाम् इव अनिर्वचनीयम् अस्ति । इदं सुरुचिपूर्णरात्रिभोजनेषु मेजस्य शोभां करोति, आकस्मिकब्रन्च्-भोजनेषु सनकी-स्पर्शं योजयति, दैनन्दिनक्षणं च किञ्चित् असाधारणं रूपेण उन्नतयति ।
किन्तु मद्यस्य कथा केवलं सेवनात् परं विस्तृता अस्ति। मानवीयचातुर्यस्य प्रमाणं प्रकृतेः उपहारस्य च स्तोत्रम् अस्ति। मद्यनिर्माणस्य तकनीकाः जटिलाः सन्ति, येषु कुशलहस्तयोः, सावधानीपूर्वकं परिशुद्धतायाः च आवश्यकता भवति । द्राक्षाफलात् काचपर्यन्तं परिवर्तनं, प्रत्येकं पदं गभीरतायाः जटिलतायाः च अन्यं स्तरं योजयति, तत् स्वयमेव आश्चर्यम् । एषा प्रक्रिया अस्मान् न केवलं मद्यस्य स्वादं अपितु तस्य इतिहासमपि अन्वेष्टुं शक्नोति, पुस्तिकानां मध्ये प्रचलितानि कथानि प्रकाशयति ।
बोर्डो-टस्कानी-देशयोः सूर्येण सिक्तैः द्राक्षाक्षेत्रेभ्यः आरभ्य अल्पज्ञातप्रदेशपर्यन्तं मद्यस्य टेपेस्ट्री प्रत्येकं तालुस्य, बजटस्य च कृते एकं सरणीं प्रददाति सरलः मद्यस्य काचः शान्तिस्य क्षणः भवितुम् अर्हति, अथवा भव्य-उत्सवे जीवन्तं विस्मयादिबोधकं भवितुम् अर्हति । स्वादानाम् एकस्मिन् जटिले सिम्फोनी-मध्ये एकस्य स्वरस्य रूपेण वा निपुण-मद्य-युग्मस्य आधारशिला-घटकरूपेण वा आनन्दितः वा, मद्यस्य समृद्ध-जटिलता इतिहासः च विश्वव्यापी उपभोक्तृभ्यः आकर्षयति, आनन्दयति च