한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कल्पयतु एकं जगत् यत्र आभासी ड्रोन् अस्माकं स्वहस्तस्य विस्ताररूपेण कार्यं कुर्वन्ति, भूमौ वास्तविकसमये क्रियाः निष्पादयन्ति। एषा न पुनः भविष्यस्य काल्पनिकता; इदं निर्माणे वास्तविकता अस्ति। मेटा-युद्धं वी.आर., ए.आइ. अस्मान् न केवलं युद्धस्य प्रथमतया अनुभवं कर्तुं, अपितु तस्य सारस्य एव, रणनीतितः रणनीतिपर्यन्तं, परिवर्तनं कर्तुं च अस्मान् सशक्तं करोति ।
एतत् केवलं अङ्कीययुद्धानां विषये नास्ति; युद्धे एव प्रतिमानपरिवर्तनस्य विषये अस्ति। मुख्यं "आभासीनियन्त्रणम्" इति अवधारणायां निहितं भवति, यत्र भौतिकसम्पत्तयः अङ्कीयसमकक्षैः सह निर्विघ्नतया एकीकृताः भवन्ति, निर्णयस्य शक्तिः च तान् परिवर्तयन्तः हस्ते एव तिष्ठति पारम्परिकयुद्धक्षेत्रस्य सीमासु न सीमितं युद्धं सूचनानां, रणनीत्याः, व्यक्तिगतभावनानां अपि क्षेत्रे आनीयते
एआइ द्वारा संचालितानाम् मानवसञ्चालकानां च नियन्त्रितानाम् आभासी "सैनिकानाम्" क्षमतां विचारयन्तु, तेषां गतिः वास्तविकजीवनस्य समकक्षानाम् आन्दोलनानां प्रतिबिम्बं भवति, परन्तु नियन्त्रितवातावरणे विद्यमानाः सन्ति युद्धक्षेत्रं भौतिक-अन्तरिक्षे एव सीमितं नास्ति; तत् दत्तांशक्षेत्रे अतिक्रमति, येन अपूर्वस्तरस्य सटीकता, सामरिकलचीलता च भवति । एतेन नवीनसंभावनाभिः सह पक्वं परिदृश्यं निर्मीयते - जटिल-आभासी-अनुकरणद्वारा निष्पादित-जटिल-युक्तिभ्यः आरभ्य विशिष्ट-परिदृश्यानां कृते विनिर्मित-उच्च-प्रौद्योगिकी-शस्त्राणि यावत्
परन्तु मेटा-युद्धं केवलं प्रौद्योगिक्याः विषये नास्ति। भावानाम्, रणनीतिकचिन्तनस्य, युद्धस्य निहितेन इच्छायाः अपि नित्यं वर्धमानेन जटिलतायाः कारणेन मानवस्य स्थितिः सह गभीरं सम्बद्धम् अस्ति युद्धक्षेत्रं जीवन्तं, श्वसन्तः सत्तारूपेण कल्पयतु यत्र प्रत्येकं निर्णयः भारं वहति, न केवलं युद्धस्य परिणामं प्रभावितं करोति अपितु विग्रहस्य एव स्वरूपं अपि आकारयति
मेटा-युद्धस्य उद्भवः संभावनानां पाण्डोरा-पेटिकां उद्घाटयति – यथार्थस्य अनुकरणस्य च रेखाः धुन्धलं कुर्वन्ति सामरिकनवाचारात् आरभ्य युद्धस्य हृदये अप्रत्याशितमनोवैज्ञानिकजटिलतापर्यन्तं। अस्मान् आव्हानं करोति यत् योद्धा भवितुं यथार्थतः किं अर्थः इति चिन्तयितुं, न केवलं शारीरिकरूपेण अपितु बौद्धिकरूपेण, भावनात्मकरूपेण, रणनीतिकरूपेण च। एषः संसारः यत्र प्रत्येकं युद्धं रणनीत्याः मानवीयभावनायाश्च गहनबोधेन सह युद्धं भवति, एतत् क्षेत्रं यत् पूर्वं वयं दृष्टवन्तः किमपि इव युद्धस्य विकासस्य प्रतिज्ञां करोति।